________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१८], -------------------- प्राभृतप्राभृत -], -------------------- मूलं [८९-९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८९-९३]
स८९
गाथा
सूर्यमज्ञ- सूरे उहुं उच्चत्तेणं अद्भुट्ठाई चंदे एगे एवमाहंसु ३ एमे पुण एवमाहंसु ता चत्तारि जोयणसहस्साई सूरे उहाभूतें
उपत्तेणं अशपंचमाइं चंदे एगे एबमाहंसुभएगे पुण एवमासु ता पंच जोपणसहस्साई सूरे उहूं उच्चत्तेणं अब- चन्द्रसूया. (मल छ ट्टाई चंदे एगे एवमासु ५ एगे पुण एवमाहंसु ता छ जोयणसहस्साई सूरे उहुं उच्चत्तेणं अडसत्तमाई चंदे ॥२५८॥ एगे एषमाइंसु ६ एगे पुण एवमाइंसु ता सत्त जोयणसहस्साई सूरे उहूं उच्चत्तेणं अट्टमाई चंदे एगे एव-|
माहंसु ७ एगे पुण एचमाहेसु ता अट्ठ जोयणसहस्साई सूरे उहुं उच्चत्तेणं अद्धनवमाई चंदे एगे एवमाहंसु ८ पाएगे पुण एवमासु ता नव जोयणसहस्साई सूरे उडे उच्चत्तेणं अहदसमाई चंदे एगे एवमासु १ एगे
| पुण एवमाहंसु ता दस जोयणसहस्साई सूरे उहुं उच्चत्तेणं अद्धएकारस चंदे एगे एवमाहंसु १० एगे पुण एवमा-12 ट्रासु एकारस जोयणसहस्साई सूरे उहुं उच्चत्तेणं अख़बारस चंदे ११ एतेणं अभिलावणं णेत वारस सूरे
अद्धतेरस चंदे १२ तेरस सूरे अद्धचोद्दस चंदे १३ चोद्दस सूरे अद्भपण्णरस चंदे १४ पण्णरस सूरे अद्धसोलस मा १५ सोलस सूरे अद्वसत्तरस चंदे १६ सत्तरस सूरे अद्धअट्ठारस चंदे १७ अट्ठारस सूरे अदएकूणवीस
चंदे १८ एकोणबीसं सूरे अद्धचीस चंदे १९ वीसं सूरे अद्धएकवीसं चंदे २० एकवीस सूरे अद्धवावीसं चंदेरी |२१ याबीसं सूरे अद्धतेवीसं चंदे २२ तेवीसं सूरे अडचउवीसं चंदे २३ चउवीसं सूरे अद्धपणवीसं चंदे २४ एगे एवमाहंसु एगे पुण एवमासु पणवीसं जोयणसहस्साई सूरे उहूं उच्चत्तेणं अडच्चीसं चंदे एगे एवमाहंसु २५ । वयं पुण एवं वदामो-ता इमीसे रयणष्पभाए पुढबीए बहुसमरमणिजाओ भूमिभागाओ सत्त-I
दीप अनुक्रम [१२१-१२६]]
ReccCG--SC
JAINEDuratim intimats
Fhi
~529~