________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१८], -------------------- प्राभृतप्राभृत -], -------------------- मूलं [८९-९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८९-९३]
गाथा
णउइजोयणसए उहूं उत्पतित्ता हेहिल्ले ताराविमाणे चार चरति अजोयणसते उह उप्पतित्ता सूरविमाणे चारं चरति अट्ठअसीए जोयणसए उर्जा उप्पइत्ता चंदविमाणे चार चरति णव जोयणसताई उडे उप्पतित्ता उचरिं ताराविमाणे चार चरति, हेद्विल्लातो ताराविमाणातो दसजोयणाई उहूं उत्पतित्ता सूरविमाणा चार चरंति नउति जोयणाई उई उप्पतित्ता चंदविमाणा चारं चरति दसोत्तरं जोयणसतं उई उप्पतित्ता उब-10 रिल्ले तारारूवे चारं चरति, सूरविमाणातो असीतिं जोयणाई उडे उप्पतित्ता चंदविमाणे चारं चरति जोयणसतं उडे उप्पतित्ता उवरिल्ले तारारूवे चारं चरति, ता चंदविमाणातो ण वीसं जोषणाई उहं उप्पतित्ता उबरिल्लते तारारूवे चारं चरति, एवामेव सपुवावरेणं दसुत्तरजोयणसतं बाहले तिरियमसंखेज्जे जोतिस-15 विसए जोतिसं चारं घरति आहितेति षदेना । (सूत्रं ८९) ता अस्थि णं चंदिमसूरियाणं देवाणं हिडंपि तारारूवा अणुंपि तुल्लावि समंपि तारारुवा अणुपि तुल्लावि उप्पिपि तारारूवा अणुंपि तुल्लावि?, ता अस्थि, |ता कहं ते चंदिमसूरियाणं देवाणं हिट्ठपि ताराख्वा अणुंपि तुल्लावि समपि तारारूवा अणुंपि तुल्लावि उपिपि तारारूवा अणुंपि तुल्लावि, ता जहा जहा ण तेसि णं देवाणं तवणियमयंभचेराई उस्सिताई भवंति तहा तहा णं तेसिं देवाणं एवं भवति, तं०-अणुते वा तलते वा, ता एवं खलु चंदिमसूरियाणं देवाणं हिडंपि| तारारूबा अणुंपि तुल्लावि तहेब जाव उपिपि तारारूवा अणुपि तुल्लावि (सूत्रं९०) ता एगमेगस्स गं चंदस्स देवस्स केवतिया गहा परिवारो पं० केवतिया णक्खत्ता परिवारो पणत्तो केवतिया तारा परिवारोपण्णत्तो,
दीप अनुक्रम [१२१-१२६]]
~530~