________________
आगम
(१७)
""चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१८], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [८९-९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्तिवृत्तिः
सूत्रांक
[८९-९३]
गाथा
म ता एगमेगस्स णं चंदस्स देवस्स अट्ठासीतिगहा परिवारो पण्णत्तो, अट्ठावीसं णखत्ता परिवारो पण्णत्तो, १८ प्राइते (मल०)
'छावद्विसहस्साई णव चेव सताई पंचुत्तराई (पंचसयराई)। एगससीपरिवारो तारागणकोडिकोडीणं ॥१॥ चन्द्रादेरु
परिवारो पं० (सूत्रं९१) ता मंदरस्सणं पद्यतस्स केवतियं अयाधाए (जोइसे)चारं चरति?, ता एक्कारस एकवीसे चत्व तारक ॥२५९॥ जोपणसते अवाधाए जोइसे चारं चरति, ता लोअंतातोणं केवतिय अबाधाए जोतिसे पं०?,ताएकारस एकारे तार
परिचारः जोयणसते अबाधाए जोइसे पं० (सूत्रं९२) ता जंबुद्दीवेणं दीवे कतरे णक्खत्ते सबम्भंतरिलं चारं चरति कतरे जणखत्ते सत्वबाहिरिलं चार चरति कयरे णक्खत्ते सखुवरिलं चार चरति कयरे णक्खत्ते सबहिटिलं चारं
माअबाधा अ
- चरह !, अभीयी णक्खत्ते सबम्भितरिल्लं चारं चरति, मूले णक्खत्ते सत्वयाहिरिलं चार चरति, साती - रासू &खते सम्बुवरिलं चार चरति, भरणी णक्खत्ते सबहेडिल्लं चारं चरति (सूत्र ९३)
'ता कहं ते' इत्यादि, ता इति पूर्ववत्, क -केन प्रकारेण भगवन् ! त्वया भूमेरुई चन्द्रादीनामुश्चत्वमाख्यातमिति यदेत् ।, एवं प्रश्ने कृते भगवानेतद्विषये यावत्यः प्रतिपत्तयः तावतीरुपदर्शयति-तत्वेत्यादि, तत्र-पच्चत्वविषये| &ाखविमा: वक्ष्यमाणस्वरूपाः पञ्चविंशतिः प्रतिपत्तयः-परतीथिकाभ्युपगमरूपाः प्रज्ञप्ताः, ता एव 'तत्थेगे' इत्यादिना
दर्शयति, तत्र-तेषां पञ्चविंशातेः परतीर्धिकानां मध्ये एके परतीथिका एबमा, ता इति पूर्ववत् एकं योजनसहनं सूर्यो २५९॥ | भूमेरुर्ध्वमुच्चस्पेन व्यवस्थितो बर्द्ध-सार्द्ध योजनसहस्रं भूमेरू चन्द्रः, किमुक्त भवति ।-भूमेरूष योजनसहने गते अत्रान्तरे सूयों व्यवस्थितः, साढ़े च योजनसहस्र गते चन्द्रः, सूत्रे च योजनसङ्ख्यापदस्य सूर्यादिपदस्य च तुल्याधिकर
दीप अनुक्रम [१२१-१२६]]
~531