________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१८], -------------------- प्राभृतप्राभृत -], -------------------- मूलं [८९-९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
I
सूत्रांक
[८९-९३]
गाथा
णत्यनिर्देशोऽभेदोपचारात् , यथा पाटलिपुत्रात् राजगृहं नव योजनानीत्यादी, एवमुत्तरेष्वपि सूत्रेषु भावनीय, अत्रोपसंहा-11 रमाह-एगे एवमासु १, एके पुनरेवमाहुः ता इति पूर्ववत् , द्वे योजनसहने भूमेरूर्व सूर्यो व्यवस्थितः अर्द्धतृतीयानि योजनसहस्राणि चन्द्रः अत्रोपसंहारः 'एगे एवमासु २,एवं शेषाण्यपि सूत्राणि भावनीयानि, एएण'मित्यादि, एतेन-अन्तरोदितेनाभिलापेन शेषप्रतिपत्तिगतमपि सूत्रजातं नेतव्यं, तचैवम्-'तिपणी'त्यादि, एगे पुण एवमासु तिणि जोमण-11 सहस्साई सूरे उई उच्चत्तेणं अडुडाई चंदे एगे एवमाहंसु ३, 'ता चत्तारी'त्यादि एगे पुण एबमासु ता चत्तारि जोय-11
सहस्साई सूरे उह उच्चत्तेणं अद्धपंचमाई चंदे एगे एवमाहंसु ४, 'ता पंचेत्यादि, एगे पुण एवमासु ता पंच जोरायणसहस्साई सूरे उर्दु उच्चत्तेणे अद्धछटाई चंदे एगे एवमासु ५ 'एवं छ सूरे अद्धसत्तमाई चंदे' एगे पुण एव-131 मासु ता छ जोयणसहस्साई सूरे उहुं उच्चत्तेणं अद्धसत्तमाई चंदे एगे एवमासु ६ 'सत्त सूरे अडट्ठमाई चंदे' इति एगे । पुण एवमाहेसु ता सत्त जोयणसहस्साई सूरे उहूं उच्चत्तेणं अट्ठमाई चंदे एगे एवमासु ७ 'अट्ठसूरे अद्धनवमाइं चंदे | इति एगे पुण एवमासु ता अट्ठ जोयणाई सूरे उहुँ उच्चत्तेणं अद्धनबमाई चंदे एगे एवमाहंसु ८'नव सूरे अद्धदसमाई चंदे' इति एगे पुण एवमासु ता नव जोयणसहस्साई सूरे उहुं उच्चत्तेणं अद्धदसमाई चंदे एगे एवमाहंसुरी 'दस सूरे अदएकारसाई चंदें' इति, एगे पुण एवमाहंसु ता दस जोयणसहस्साई सूरे उई उपत्तेणे अद्धए-IN
कारसाई चंदे एगे एवमासु १० 'एकारस सूरे अवारस चंदे' इति, एगे पुण एवमासु ता इका-18|| IN रस जोयणसहस्साई सूरे उडे उच्चत्तेणं अद्धबारस चंदे एगे एमाहंसु ११ 'पारस सूरे अद्भुतेरसमाई
दीप अनुक्रम [१२१-१२६]]
JANEairatomitimatine
FirmaaMAPINHINORN
~532~