Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-१६]
चार्वाकशासन-परीक्षा तस्य प्रतीतेः। ततो भोक्तृत्वमात्मन्येवेति तदपलापिनो लोकायतिकस्य भोक्तृत्वं क्वापि न व्यवस्थामास्तिवीत ।।
१०. ननु पृथिव्यादिसमुदयशरीरकार्यान्वयिनि गर्भादिमरणपर्यन्ते चैतन्ये सर्वचेतनाविशेषव्यापिनि भोक्तृत्वं संभवति, शरीरादिविलक्षणत्वात्तस्येति चेत् । तदेवात्मद्रव्यमस्तु, जन्मनः पूर्व मरणादूर्ध्वमपि तस्य सदभावोपपत्तेः । विवादापन्नं चैतन्यमनाद्यनन्तं पृथिव्यादिसमुदयशरीरेन्द्रियविषयेभ्योऽत्यन्तवैलक्षण्यस्यान्यथानुपपत्तेः । न हि तत्कार्य ततोऽत्यन्तविलक्षणमस्ति, रूपादिसमन्वयात् । चैतन्यस्यापि सत्त्वादिसमन्वयान्नात्यन्तविलक्षणत्वमिति चेत् ; न; तत्त्वभेदेऽपि तस्य भावात् पृथिव्यादीनामभेदापत्तेः । पृथिव्यादितत्त्वभेदानामेकविकारिसमन्वयाभावाद्भेद एव केषांचित् प्रागभावादिभेदवत्; किमिदानी चैतन्यभूतयोरेकविकारिसमन्वयोऽस्ति येन तत्त्वान्तरत्वेन भेदो न स्यात्, तस्मादेकविकारिसमन्वयासत्त्वं वैलक्षण्यम्, तदेव च तत्त्वान्तरत्वमित्यनाद्यनन्ततां चैतन्यस्य साधयतीत्यनाद्यनन्तत्वेन प्रसिद्धः सोऽयमात्मा हर्षविषादाद्यनेकाकारविवर्तः प्रत्यात्मवेदनीयः प्रतिशरीरं भेदाभेदात्मकोऽप्रत्याख्यानाहः प्रतिक्षिपन्तमात्मानं प्रतिबोधयतीति कृतं प्रयासेन । ततश्चार्वाकमतं दृष्टविरुद्धमिति सिद्धम् ।
११. एतेन तदिष्टविरुद्धं च सिद्धम्, अनाद्यनन्तस्यात्मनः साधितत्वात्, प्रतिषेधगौणकल्पनादिभिस्तस्य साधयिष्यमाणत्वाच्च । तदुक्तम्
"प्रतिषेध गौणकल्पन-शुद्धपदान कसंमतिजिनोक्तः । निधिलक्षणार्थेलिङ्गरपि भाव्यते भावः ॥"
६ १२. तद्यथा-'नास्ति जीवः' इति प्रतिषेधवचनमेव जीवस्य मुख्यवृत्त्या अस्तित्वं सूचयति, निरूपाख्येषु विधिप्रतिषेधानुपपत्तेः । यथा-'नाम्तीह घटः' इति प्रतिषेधो देशान्तरे घटास्तित्वं प्रकाशयति तथा स्वरूपादिचतुष्टयेन सत एव जीवस्य पररूपादिचतुष्टयेन नास्तित्वं घटते नान्यथा।
१३. ननु खरविषाणा दीनामत्यन्ताभावरूपाणामपि निषेधविषय स्योपपत्तिरिति चेत् ; न, गवादिमस्तके सत एव विषाणस्य खरादिमस्तके प्रतिषेधदर्शनात् । ततः सतः प्रतीतो' प्रतिषेधसिद्धिरिति सुनिरूपितम् ।
१४. तथा चित्रपुरुषादौ 'इदं सजीवचित्रम्' इति गौणकल्पनं मुख्यवृत्या जीवास्तित्वं कथयति, यथा-'सिंहो माणवकः' इति माणवके सिंहत्वं विशिष्ट जात्यादिपरिणतसिंहास्तित्वमिति । तस्माद्गौणकल्पनात् मुख्यसिद्धिरिति निरवद्यम् ।
१५. तथा 'जीवः' इति शुद्धपदं मुख्यवृत्त्या, स्वार्थवत्, शुद्धपदत्वात्, प्रमाणपदवत् । ततः शुद्धपदाभिधेयत्वात् 'अस्ति जीवः' इति च सिद्धम् ।
१६. तथैवानेकविशिष्टजनसंमतत्वात् , आप्तप्रणीतत्वाच्च 'अस्ति जीवः' इति सुव्यवस्थितम् ।
१. सत्यादिसमन्वयस्य । २. नैयायिकानाम् । ३. प्रतिषेधश्च गौणकल्पनं च शुद्धपदश्च अनेकसम्मतिश्च जिनोक्तिश्च तैः । ४. जीवः । ५. निरूपेषु तुच्छेषु ।
1. -वित क०, ग.। 2. -नन्तरां चैत-क०, ख०। 3. -तदेष्ट क०। 4. -माणाच का। 5.-दिना ख०। 6. -विषयस्वोप-1017: प्रतीतो प्रतिक.18.संजीव क० ख०।
For Private And Personal Use Only

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163