Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 145
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट २ एकसंविदि विभाति भेदधीः एकस्यानेकवृत्तिन [क] कर्मद्वैतं फलद्वैतम् कार्यभ्रान्तरणुभ्रान्तिः कुर्वनात्मस्वरूपज्ञः [ आप्तमी० श्लो० २५] [ आप्तमी० श्लो० ६८] [ग] गुणाः रूपरसगन्धस्पर्शगुणादीनां पञ्चानामपि [प्रश० मा०, पृ० १०] [प्रश० भा०, पृ. १६] जन्मायस्य यतः [ ब्रह्मसू० १।।२ ] जातिक्रियागुणद्व्यसंज्ञाः जोवस्तथा निर्वृतिमभ्युपेतः [ सौन्दर० १६।२९ ] [त] तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नाः [ महाभारत ] तन्त्र द्वन्याणि पृथिव्यप्तेजो- [प्रश० भा०, पृ० ८] तदहजस्तनेहातो तस्य हि हेतुर्वाच्यो तादात्म्यमस्य कस्माच्चेत् [ मी० श्लो०, आकृति० श्लो० ४७ ] तादात्म्यं चेन्मतं जाति: [ हेतुबि० पृ. ३२ ] त्वत्पक्ष बहकल्प्यं स्यात् [संबन्धवा०, श्लो० १८२] दीपो यथा निर्वृतिमभ्युपेतः दृष्टे विशिष्टे जननादिहेतो दुःखजन्मप्रवृत्तिदोषव्यगुणकर्मसामान्यद्रव्यादीनां पञ्चानामपि द्रव्यं गुणः क्रियाजाति [ सौन्दर० १६१८] [ युक्त्यनु० श्लो० ३६] [ न्यायसू० १।१।२ ] [प्रश० भा०, पृ. ६] [प्रश० भा०, पृ० १६] न याति न च तत्रासीत् न शाबलेयाद्गोबुद्धिः [ मी० श्लो०, वन० इलो० ४ ] नाननुकृतान्वयव्यतिरकं कारणम् नावनिर्न सलिलं न पावको नाविद्यास्येत्यविद्यायाम् संबन्धवा०, श्लो० १७६] नाभुक्तं क्षीयते कर्म नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः निर्विशेषं न सामान्यम् [ मी० श्लो०, प्राकृति०, श्लो० १० ] न्यायार्जितधनस्तत्वज्ञाननिष्ठो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163