Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
व्यक्तेर्जात्यादियोगेऽपि 'व्यक्तिजन्मन्यजाता चेदागता व्यक्तिनाशे न चेन्नष्टा
[श ] शुक्तौ वा रजताकारो
श्रोतव्यः श्रुतिवाक्येभ्यो
[ष]
षण्णामपि पदार्थानां साधर्म्य
[ स ]
संसर्गः सुखदुःखे च तथार्थेन्द्रियबुद्धयः सत्त्वं लघुप्रकाशकमिष्टम्
[ह] तोरद्वैतसिद्धिश्चेत्
[ ]
दून तिष्ठति
www.kobatirth.org
[श ] ज्ञानं ज्ञानान्तरवेद्यम्
परिशिष्ट २
सांख्यका० १३ ]
सर्वथैकरूपत्वात् कूटस्थस्य
सर्व वै खल्विदं ब्रह्म
[ मैत्र्यु० ४।६ ]
सर्वे प्रत्ययाः निरालम्बनाः प्रत्ययत्वात् [ प्रमाणवार्तिकालं०, पृ० ३५९ ]
सामान्यं द्विविधम्
सुगतो यदि सर्वज्ञः कपिलो नेति स्त्रीमुद्रां झषकेतनस्य महतीं स्वच्छन्दवृत्तेर्जगतः स्वभावात् स्वरूपस्य स्वतो गति: स्वाभिधानविशेषापेक्षया
[ हेतुबि० टी०, पृ० ३२]
[ हेतुवि० टी०, पृ० ३२ ]
[ हेतुबि० टी०, पृ० ३२ ]
1 प्र० वा० 9184]
[ प्रशस्त भा०, पृ० १६
[ प्रश० भा०, पृ० ११ ]
[ तत्त्वसं०, श्लो० ३१४ ]
[ शृङ्गार० श्लो० ७९
[ युक्तयनु० [ प्र०
]
श्लो० ३७ ]
१५ ]
3
वा०
[ आप्तमी० इलो० २६ ]
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
४६
४६
४६
२६
२
३४
३५
३०
५
१३
३४
१५
१५
१८
२३
५
२०
५५

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163