Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 147
________________ Shri Mahavir Jain Aradhana Kendra व्यक्तेर्जात्यादियोगेऽपि 'व्यक्तिजन्मन्यजाता चेदागता व्यक्तिनाशे न चेन्नष्टा [श ] शुक्तौ वा रजताकारो श्रोतव्यः श्रुतिवाक्येभ्यो [ष] षण्णामपि पदार्थानां साधर्म्य [ स ] संसर्गः सुखदुःखे च तथार्थेन्द्रियबुद्धयः सत्त्वं लघुप्रकाशकमिष्टम् [ह] तोरद्वैतसिद्धिश्चेत् [ ] दून तिष्ठति www.kobatirth.org [श ] ज्ञानं ज्ञानान्तरवेद्यम् परिशिष्ट २ सांख्यका० १३ ] सर्वथैकरूपत्वात् कूटस्थस्य सर्व वै खल्विदं ब्रह्म [ मैत्र्यु० ४।६ ] सर्वे प्रत्ययाः निरालम्बनाः प्रत्ययत्वात् [ प्रमाणवार्तिकालं०, पृ० ३५९ ] सामान्यं द्विविधम् सुगतो यदि सर्वज्ञः कपिलो नेति स्त्रीमुद्रां झषकेतनस्य महतीं स्वच्छन्दवृत्तेर्जगतः स्वभावात् स्वरूपस्य स्वतो गति: स्वाभिधानविशेषापेक्षया [ हेतुबि० टी०, पृ० ३२] [ हेतुवि० टी०, पृ० ३२ ] [ हेतुबि० टी०, पृ० ३२ ] 1 प्र० वा० 9184] [ प्रशस्त भा०, पृ० १६ [ प्रश० भा०, पृ० ११ ] [ तत्त्वसं०, श्लो० ३१४ ] [ शृङ्गार० श्लो० ७९ [ युक्तयनु० [ प्र० ] श्लो० ३७ ] १५ ] 3 वा० [ आप्तमी० इलो० २६ ] Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ४६ ४६ ४६ २६ २ ३४ ३५ ३० ५ १३ ३४ १५ १५ १८ २३ ५ २० ५५

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163