Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्यशासन-परीक्षा
पञ्चविंशतितत्त्वज्ञो पयोधरमरालसा स्मरविधूर्णिताक्षणा पिण्डभेदेषु गोबुद्धिः [मी० श्लो०, वन०, इलो० ४४ ] प्रकृतेमहांस्ततोऽहंकारः [सांख्यका० २२ ] प्रतिषेधगौणकल्पनशुद्धपदानेकसंमतिजिनोक्तैः प्रत्यक्षं कल्पनापोढमभ्रान्तम् [ न्यायवि० १२ ] प्रत्यक्षबुद्धिः क्रमते न यत्र [युक्त्यनु० श्लो० २२ ] प्रत्यक्षेण प्रतीतेऽथें यदि पर्यनुयुज्यतेप्रदीपनिर्वाणकल्पमात्मनिर्वाणम् प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्त- [ न्यायसू० १।१।।]
[ब] बुद्धयध्यवसितमर्थ पुरुषश्चेतयते ब्रह्मण्यविदिते बाधात् [संबन्धवा० श्लो० १७८] ब्रह्मविद्यावदिष्टं चेत् [संबन्धवा० श्लो० १७५]
[भ] भुञ्जीत विषयान् कैश्चित्
[म] मद्याङ्गवद्भूतसमागमे ज्ञः [युन्यनु० श्लो० ३५ ] मूलप्रकृतिरविकृतिमहदाद्याः [ सांख्यका० ३ ] मोक्षार्थी न प्रवतेत [ मी० श्लोक०, संबन्ध०, श्लो० ११० ]
[य] यतोऽनुभवतोऽविद्या [सम्बन्धवा० इलो०१७७ ] यसिद्धान्वयप्रकरणसिद्धिः [ न्यायसू० ११॥३० ] यथा यत्राविसंवादः [सिद्धिवि० श्लो० १।१९] यथैकं भिन्नदेशार्थान् [लघी० श्लो० ३७] यदि सत्सर्वथा कार्यम् [आप्तमी० श्लो. . ३९ ] यद्यसत्सर्वथा कार्यम् [आप्तमी० श्लो. ४२ यस्मिन् रज्जुभुजङ्गवत्त्रिभुवनम् यावज्जीवेत्सुखं जीवेत् यावज्जीवमहं मौनी युन्या यन्न घटामुपैमि युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम
[ ल] लुक्खस्स लुक्खेन दुवाहिएण
[व] वस्तुनोऽन्यत्र मानानाम् [संबन्धवा० श्लो० १८०] विषदर्शनवत्सर्वमज्ञस्य [ सिद्धिवि० श्लो० ११२४ ]
For Private And Personal Use Only

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163