Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 143
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट १ सत्यशासन-परीक्षाको मूल कारिकाओंकी अनुक्रमणिका कारिका प्राविर्भावच्युतौ सर्वच्युतेः दृष्टेष्टाभ्यां विरुद्धस्वान सत्यं शाक्य शासनम् दृष्टेष्टाभ्यां विरुद्धृत्वान न सत्यं योगशासनम् दृष्टेषु दृष्टेष्टविरोधात्सुगतोदितः दृष्टेष्टेषु दृष्टेष्टविरोधात्सांख्यसम्मतः दृष्टेष्विष्टेषु दृष्टेष्टविरोधाद्योगसम्मतः न चार्वाकमतं सत्यम् न सांख्यशासन सत्यम् प्रमाणाभावतः सर्वम् ब्रह्माद्वैतमतं सत्यम् ब्रह्मविद्याप्रमापायात् विकल्पामावतः सर्वहानेः विद्यानन्दाधिपः स्वामी स्वपराविदिताध्यक्षचार्वाकाणाम् संसर्गहानेः सर्वार्थहानेयोगवचः ज्ञानाद्वैतं न सत्यं स्यात् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163