Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
૪૬
www.kobatirth.org
सत्यशासन-परीक्षा
“तादात्म्यमस्य कस्माच्चेत् स्वभावादिति गम्यताम् ।
Acharya Shri Kailassagarsuri Gyanmandir
[ मी० श्लो० आकृति० श्लो० ४७ ]
इत्यभिधानादिति चेत्, तेषां व्यक्तिवत्तस्यासाधारणसाधारण 'रूपत्वानुषंगात् । व्यक्त्युत्पादविनाशयोश्चास्यापि तद्योगित्वप्रसंगात् ।
$ १०. न सामान्यरूपता वा साधारणरूपत्वम्; उत्पादविनाशयोगित्वं चास्य नाभ्युपगम्यते, तर्हि विरुद्धधर्माध्यासतो व्यक्तिभ्योऽस्य भेदः स्यात् । उक्तं च
――――
"तादात्म्यं चेन्मतं जातेर्व्यक्तिजन्मन्यजातता । नाशोऽनाशश्च केनेस्तद्वश्चानन्वयो न किम् || व्यक्तिजन्मन्यजाता चेदागता । नाश्रयान्तरात् । प्रागासीन च तद्देशे सा तया संगता कथम् ॥ व्यक्तिनाशे न चेन्नष्टा गताव्यक्त्यन्तरं न च । तच्छून्ये न स्थिता देशे सा जातिः क्केति कथ्यताम् ॥ व्यक्तर्जात्यादियोगेऽपि यदि जातेः सं नेष्यते । तादात्म्यं कथमिष्टं स्यादनुपप्लुतचेतसाम् ||" [ हेतुबि० टी० पृ० ३२]
इत्येवमनेकदोषदुष्टत्वात् याज्ञिकानुज्ञातसामान्यं खरविषाणवदसदेव स्यात् ।
११. यत्तु तत्सद्भावसाधनमुक्तं परैः
[ १०
"पिण्डभेदेषु गोबुद्धिरेकगोत्वनिबन्धना । गवाभास्ये करूपाभ्यामेक गोपिण्ड बुद्धिवत् ॥”
[ मी० श्लो० वन० श्लो० ४४ ]
"न
| शाबलेयाद् गोबुद्धिस्ततोऽन्यालम्बनापि वा । तदभावेऽपि सद्भावाद् घटे पार्थिवबुद्धिवत् ॥”
[ मी० श्लो० वन० श्लो० ४] सदृशपरिणामलक्षणसामान्यालम्बनत्व
इत्यादि तत्सर्वं सिद्धसाधनम् ; अनुवृत्तप्रत्ययस्य सिद्धेः ।
$ १२. न हि वयं बौद्धवत् सामान्यस्यापवोतारः; केवलं परपरिकल्पित सर्वथा नित्यस्वादि दविशेषणविशिष्टमेव सामान्यं न मृष्यामहे । सर्वथा नित्यस्यैकस्यानष्टस्य सर्वगतस्य विचार्य - माणस्यासंभवात् ।
$ १३. 'नित्यं सदादि सामान्यं प्रत्यभिज्ञायमानत्वात्, शब्दवत्' इति चेत्, न; हेतो विरुद्धत्वात् । कथंचिन्नित्यस्य इष्टविरुद्धस्य साधनात् । सर्वथा नित्यस्य प्रत्यभिज्ञानायोगात् । तदेवेदमितिपूर्वोत्तर पर्यायव्यापिनैकत्र प्रत्ययस्योपपत्तेः, पौर्वापर्यरहितस्यै पूर्वापरप्रत्ययविषयत्वासंभवात् ।
For Private And Personal Use Only
१. जात्यादियोगः । २ नैयायिकादिपरिकल्पित । ३. कूटस्थ नित्यस्य ।
1. - स्यासाधारणरूप - क० 1 2 - दुध्यासतो क०, ख० । 3. -ता गता ख० । 4. चावत् क० । 5. - स्थानंस्तस्य क० । स्थानंशस्य ख० ।

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163