Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 130
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ सत्यशासन-परीक्षा [२०२०. ननु निमित्तमुपचारस्य समवायिषु सत्सु समवायज्ञानम्, समवायिशून्यदेशे समवायज्ञानासंभवादिति चेत; तदसत; दिगादीनामप्येवमाश्रितत्वप्रसंगात् ; मूर्तद्रव्येषु सत्सु उपलब्धिलक्षणप्राप्तेषु दिग्लिङ्गस्य 'इदमतः पूर्वेण' इत्यादि प्रत्ययस्य काललिङ्गस्य च परत्वापरत्वादिप्रत्ययस्य सद्भावात् मूर्तद्रव्याश्रितत्वोपचारप्रसंगात् । तथा च "अन्यत्र नित्यद्रव्येभ्यः" प्रश० भा०, पृ०१६] इति वचनव्याघातः, नित्यद्रव्यस्यापि दिगादेरुपचारादाश्रितत्व सिद्धः । ततो नोपचारादप्याश्रितत्वं समवायस्य । २१. अथानाश्रितः समवायः इति मतम्, तदा न संवन्धः समवायः संबन्धिभ्यां भिन्नस्योभयाश्रितस्यैव * संयोगवत् संबन्धत्वव्यवस्थितेः । तथा च प्रयोगः-समवायो न संबन्धः सर्वथाऽनाश्रितत्वात् , यो यः सर्वथाऽनाश्रितः स स न संबन्धः, यथा दिगादिः, सर्वथाऽनाश्रितश्च समवायः, तस्मान्न संबन्ध इति । न चात्रासिद्धो हेतुः, समवायस्य परमार्थत उपचाराच्चाश्रितत्वस्य निराकृतत्वात् । २२. स्यादाकृतम् -समवायस्य धर्मिणोऽप्रतिपत्तौ हेतोराश्रयासिद्धत्वम्, प्रतिपत्तौ धर्मिग्राहकप्रमाणवाधितः पक्षो हेतुश्च कालात्ययापदिष्टः प्रसज्यते । समवायो हि यतः प्रमाणात् प्रतिपन्नस्तत एवायुतसिद्धसंबन्धत्वं प्रतिपन्नम् अयुतसिद्धानामेव संबन्धस्य समवायव्यपदेशसिद्धेरिति, तदपि न साधीयः; समवायग्राहिणा प्रमाणेनाश्रितस्यैव समवायस्य अविष्वभावलक्षणस्य प्रतिपत्तेः, तस्यानाश्रितत्वाभ्युपगमे च असंवन्धत्वस्य प्रसंगेन साधनस्य साधनात् । साध्यसाधनयोाप्यव्यापकभावसिद्धौ परस्य व्याप्याभ्युपगमे तन्नान्तरीयकस्य व्यापकाभ्युपगमस्य प्रतिपादनात् । न ह्याश्रितत्वमसंबन्धत्वेन व्याप्तं दिगादिष्वसिद्धम् । नाप्यनैकान्तिकम् ; अनाश्रितस्य कस्यचित् संवन्धत्वाप्रसिद्धेः विपक्षे वृत्त्यभावात् । तत एव न विरुद्ध नापि सत्प्रतिपक्षम् ; तस्यानाश्रितस्यापि संबन्धत्वव्यवस्थापकानुमानाभावादिति न परेषां समवायसंबन्धोऽस्ति, यतस्तद्वशादभिन्नानामप्यवयव्यादीनामभेदेन प्रतिपत्ति रुपपद्यत । ततस्ते भेदेनैव प्रतियेरन्11 न चैवमतः प्रत्यक्षविरोधो दुःशक: परिहनु परेषाम् । ६ २३. किं च, प्रतिपादितप्रकारेण समवायस्यासंभवे संयोगस्याप्यसंभवः तस्य कार्यस्य कारणसमवायाभावेऽनुपपत्तेः । २४. एवं संबन्धाभावे न किंचित् वस्तु भेदैकान्तवादिमते व्यवतिष्ठते । तथा हितावत् परमाणूनां संयोगाभावे द्वयणुकादिप्रक्रमेणावयविनोऽनुत्पत्ते:12 कार्यरूपभूतचतुष्टयाभावः, तदभावे तत्कारणचतुर्विधपरमाणवोऽपि न संभाव्यन्ते; कार्यलिङ्गत्वात् कारणस्य । "कार्यभ्रान्तेरणुभ्रान्तिः कार्यलिङ्गं हि कारणम् ।” [आप्तमी० श्लो० ६८] १. उक्तानुमाने २. तदविनामाविनः । ३. कार्यभूतपृथिन्यादिकारण । 1. -स्येकदमतः क०, खः। . वचनघातः गः। 3. -रावाश्रित-क० । 4. -तस्यैकस्यैवाक०, ख०। 5. प्रमाणाप्रतिपनः क०, ख० । 6. प्रतिपत्तिः क०, ख०। 7. असंबन्धस्य क०, ख० । 8. प्रसंगेन साधनात् ग०। 9.-वनिरुद्धक, ख०। 10. प्रतीति-ख। 11. प्रतियेतन क०। 12. -विनोत्पत्तेः क०, ख० । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163