Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्यशासन-परीक्षा
[२८___$२८. एवमशरीरत्वे सिद्धे नेश्वरस्तस्य तन्वादीनां कर्ता स्यात् , वितनुकरणस्य तस्य तत्कृतेरयोगात् । तादृशोऽपि निमित्तभावे कर्मणामचेतनत्वेऽपि तन्निमित्तत्वमविप्रतिषिद्धम् , सर्वथा दृष्टान्तव्यतिक्रमात् । यथैव हि कुलालादिसतनुकरणः कुम्भादेः प्रयोजको दृष्टान्तः तनुकरणभुवनादीनामशरीरेन्द्रियेश्वरप्रयोजकत्वकल्पनयाव्यतिक्रम्यते तथा कर्मणामचेतनानामपि तन्निमित्तत्वं कल्पनया बुद्धिमानपि दृष्टान्तो व्यतिक्रम्यतां विशेषाभावात् ।
२९. स्यान्मतम् – सशरीरस्यापि बुद्धीच्छाप्रयत्नवत एव कुलालादेः कारकप्रयोक्तत्वं दृष्टम् , कुटादिकार्य कर्तुमबुद्धयमानस्य तददर्शनात्, बुद्धिमतोऽपीच्छापाये तदनुपलब्धेः; तदिच्छावतो. ऽपि प्रयत्नाभावे तदनुपलम्भात् ; तद्वद्वितनुकरणस्यापि बुद्धिमतः स्रष्टुमिच्छतः प्रयत्नवतः शश्वदीश्वरस्य समस्तकारकप्रयोक्तृत्वोपपत्तेर्न दृष्टान्तव्यतिक्रमः, सशरीरत्वेतरयोः कारकप्रयुक्ति प्रत्यनङ्गत्वात् । न हि सर्वथा दृष्टान्तदान्तिकयोः साम्यमस्ति, तद्विशेषविरोधादिति; तदयुक्तम्, बुद्ध्यादीनामपि तस्यासंभवात् । ईश्वरो ज्ञानचिकीर्षाप्रयत्नत्रयवान्न भवति; अशरीरत्वात् ; मुक्तात्मवदिति तदभावसिद्धः। अशरीरत्वाविशेषेऽपि सादिमुक्तानामेव बुद्धयादिरहितत्वं न त्वनादिमुक्तस्येश्वरस्येति चेत् ; न, अनादिमुक्तसिद्धः। 'ईश्वरस्याशरीरत्वं सादि अशरीरत्वात् मुक्तात्माऽशरीरत्ववत्' इति तद्वाधकसद्भावात् । अत्राप्यशरीरत्वाविशेषेऽपि मुक्तात्माशरीरत्वमेव सादि न त्वीश्वराशरीरत्वमिति चेत् ; न, अनुपपत्तिकत्वात् ; जगत्कर्तृत्वसर्वज्ञत्वादीनामीश्वरविशेषणानां विवादगोचरत्वे न ततो वैलक्षण्याभिधानानुपपत्तेः । तथापि यदि तथेष्यते तर्हि कार्यत्वाविशेषेऽपि घट-पट-कट-कटक-शकट-मुकुटादीनां बुद्धिमद्धे तुकत्वं न तु मही-महीधर-महीरुहादीनामिति किं नेष्यते। अकृतसमयस्यापि कृतबुद्ध्युत्पादकेभ्यो घटादिभ्यः तदनुत्पादकभुवनादीनां वैलक्षण्यस्यापि संभवात् । एवमशरीरत्वे बुद्धीच्छाप्रयत्नवत्त्वासिद्धेः तदसिद्धौ सकलकारकप्रयोक्तृत्वानुपपत्तेः सूक्तमीश्वरस्तन्वादीनां न कर्तति ।
३०. तथापि यदि वैय्यात्यादीश्वरः कर्तेत्यभिधीयते तदा प्राणिनां विचित्रघोरदुःखशतानीश्वर: करोति वा, न वा, यदि न करोति तदा तैः कार्यत्वादिहेतूनां व्यभिचारः। अथ करोतीति मतम् , तदसंभाव्यम् ; इह हि कश्चिदसर्वज्ञो प्रणष्टरागद्वेषो मुनिरन्यो वा साधुः परपीडां न करोति किल, स एव महर्षीणामप्याराध्यः सर्वज्ञो वीतरागद्वेषमोहो भगवान् महेश्वरः प्राणिनामनिमित्तमसह्यविविधोग्रदुःखपरम्परामुत्पाद्य जगत्त्रयं परिपीडयतीति कथमिदं प्रेक्षावद्भिः संभाव्यते । तत्करणे वा तस्य अत्युग्रापूर्वराक्षसत्वमेव, न तु महद्भिः स्तुत्यं महेश्वरत्वमिति तस्य तत्करणमसंभाव्यम् ।
$ ३१. ननु [ न ] प्राणिनामीश्वरो दुःखमुत्पादयतीति चेत् ; न; दुःखहेतूनामपि पापकर्मणामीश्वरकृतत्वे तस्यैवं दुःखहेतुत्वसिद्धेः, तत्पक्षोपक्षिप्तदोषानुषंगात् । तेषां तदकृतत्वे तनुकरणादेरपि तत्कृतत्वं मा भूत् ; विशेषाभावात् । कर्मभिरीश्वरसाधकहेतूनामनैकान्तिकत्वाच्च;
. १. तनुकरणरहितस्य । २. कार्यकर्तृत्वाभावात् । ३. ईश्वरस्य । ४. अग्रहीतसंकेतस्यापि । १. कृतबुद्धयनुत्पादक । ६. ईश्वरस्यैव । ७. कर्मणाम् ।
1. -प्रजक-क०, ख० । 2. कारकः प्रयो-क०, ख० । 3. तस्य संभवात् क० । 4. -नादीश्वरो क०, ख० ।
For Private And Personal Use Only

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163