Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 133
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -३५] वैशेषिकशासन-परीक्षा ४१ कर्मणामबुद्धिमन्निमित्तत्वेऽपि कार्यत्वार्थक्रियाकारित्वस्थित्वा(त्या) प्रवर्तनानां संभवात् । यदि 1कल्पयित्वापीश्वरमवश्यं कर्मानुमन्यते; तदा केवलं कर्मैव तनुकरणादिनिमित्तमिष्यताम् , किमनेनेश्वरेण प्रमाणवाधितेन, तथा च परेषां पारंपयेपरिश्रमपरिहारः स्यात् ।। ३२. ननु कथमचेतनानां कर्मणां विचित्रोपभोगयोग्यतनुकरणाद्युत्पादकत्वमिति चेत् ; कथमुन्मत्तमदिरामदनकोद्रवादीनामुन्मादादिविचित्रकार्योत्पादकत्वम् । कथं वा अयस्कान्तविशेषाणां लोहाकर्षणभ्रमणादि-कार्यकारित्वमित्यभिधीयताम् । तथादृष्टत्वादिति चेत् ; तत एव प्रकृतः स्वभावव्यालम्भो'ऽपि निवर्त्यताम् । तथा 'सुखदुःखलामालाभादीनामदृष्टं कारणमस्ति, दृष्टकारणव्यभिचारान्यथानुपपत्तेः' इत्यनुमितत्वात् । न चैवमीश्वरस्याप्यनुमितत्वादुपालम्भप्रसंगनिवृत्तिः स्यादिति शङ्कनीयम् , तदनुमानस्यानेकदोषदुष्टत्वात् । ३३. तथाहि-तनुकरणभुवनादेः कार्यत्वादिसाधनं किमेकबुद्धिमत्कारणत्वं साधयेत् , अनेकबुद्धिमत्कारणं वा, प्रथमपक्षे प्रासादादिना अनेकसूत्रधारयजमानादिहेतुना तदनैकान्तिकम् । द्वितीयपक्षे सिद्धसाधनम् , नानाप्राणिनिमित्तत्वात्तदुपभोग्यतन्वादीनाम् , तेषां तददृष्टकृतत्वात् । ३४. एतेन बुद्धिमत्कारणसामान्यसाधने सिद्धसाधनमुक्तम् ; तदभिमतविशेषस्याधिकरणसिद्धान्तन्यायेनाप्यसिद्धेः । सामान्यविशेषस्य साध्यत्वाददोष इति चेत्, न; दृष्टादृष्टविशेषाश्रयसामान्यविकल्पद्वयानतिवृत्तेः । दृष्टविशेषाश्रयस्य सामान्यस्य साध्यत्वे स्वेष्टविघातात् । अदृष्टविशेषाश्रयस्य सामान्यस्य साध्यत्वे साध्यशून्यत्वप्रसंगात् । निदर्शनाय दृष्टेतरविशेषाश्रयस्य सामान्यसाधनेऽपि स्वाभिमतविशेषसिद्धिः कुतः स्यात् । ३५. अधिकरणसिद्धान्तन्यायादिति चेत् ; कोऽयमधिकरणसिद्धान्तो नाम, यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः न्यासू० १११।३०] ततो दृष्टादृष्टविशेषाश्रयसामान्यमात्रस्य बुद्धिमन्निमित्तस्य जगत्सु प्रसिद्धौ प्रकरणाजगन्निर्माणसमर्थः समस्तकारकाणां प्रयोक्ता सर्वदाऽविलुप्तशक्तिर्विभुरशरीरत्वादिविशेषाश्रय एव सिद्धयतीति चेत् , स्यादेवम् , यदि सकलजगन्निर्माणसमर्थेनैकेन समस्तकारकाणां प्रयोक्त्रा सर्वज्ञत्वादिविशेषोऽपि तेनाविनाभाविदृष्टेतरविशेषाधिकरणबुद्धिमत्कारणसामान्यं कुतश्चित्सिद्धयेत् ; न च सिद्धयति; अनेकबुद्धिमत्कारणेनैव स्वोपभोग्यतन्वादिनिमित्तकारणविशेषेण तस्य व्याप्तत्वसिद्धेः समर्थनात् । तथा सर्वज्ञवीतरागकर्तृकत्वे साध्ये घटादिना अनेकान्तिकं साधनम् । साध्यविकलं च निदर्शनम् । सरागसर्वज्ञकर्तृकत्वे साध्ये अपसिद्धान्तः। सर्वथा कार्यत्वं च साधनं तन्वादावसिद्धम् , तस्य कथंचित् कारणत्वात् । कथंचित् कार्यत्वं तु विरुद्धम् , सर्वथा बुद्धिमन्निमित्तत्वात् साध्याद्विपरीतस्य कथंचिबुद्धिमन्निमित्तत्वस्य साधनात् । तथा पक्षोऽप्यनुमानबाधितः स्यात् 'नेश्वरस्तन्वादीनां कर्ता ज्ञानादिरहितत्वात्., मुक्तवत् ,' इति प्रागुक्तानुमानस्य तद्बाधकस्य भावादिति, जगतो बुद्धिमद्धेतुकत्वं न सिद्ध्यति, साधकस्याभावाद् बाधकस्य संभवाद् । ततः सूक्तमिष्टविरुद्धं वैशेषिकमतमिति । - [इति वैशेषिकशासन-परीक्षा ] १. व्युत्क्रमेश आ समन्तात् लम्मः प्राप्तिः । २. यसिद्धौ अन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः । ३. तन्वादेः । 1. -प इत्या क०, ख० । 2. -विर्भू शरीर क०, ख० । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163