Book Title: Sarvarthasiddhi Vachanika
Author(s): Jaychand Pandit
Publisher: Shrutbhandar va Granthprakashan Samiti Faltan

View full book text
Previous | Next

Page 8
________________ तत्त्वार्थसूत्राणामनुक्रमः ॥ ४॥ सूत्राणि पृष्ठाः सूत्राणि पृष्ठाः १३ मणिविचित्रपार्था उपरि मूले च तुल्यविस्ताराः १५७ २८ ताभ्यामपरा भूमयोऽवस्थिताः १६२ १४ पद्ममहापअतिगिंछकेसरिमहापुण्डरीकपुण्डरीका २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकहदास्तेषामपुरि दैवकुरवंकाः १५ प्रथमो योजनसहलायामस्तदईविष्कम्भो हदः ३० तथोत्तराः १६ दशयोजनावगाहः ३१ विदेहेषु संख्येयकालाः १७ तन्मध्ये योजनं पुष्करम् । ३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः । १८ तद्विगुणद्विगुणा न्हदाः पुष्कराणि च ३३ द्विर्धातकीखण्डे १९ तन्निवासिन्यो देव्यः श्री हीधूतिकीर्तिवुद्धिलक्ष्म्यः ३४ पुष्करा च - पल्योपमस्थितयः ससामानिकपरिपत्काः । ३५ प्राङ्मानुपोत्तरान्मनुष्याः २० गङ्गासिन्धूरोदिद्रोहितास्याहरिद्वरिकान्तासीतासीतो- ३६ आर्या म्लेंच्छाश्च दानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरि- ३७ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तर* तस्तन्मध्यगाः १५९ __ कुरुभ्यः २१ द्वयोईयोः पूर्वाः पूर्वगाः ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते , २२ शेपास्त्वपरगाः ३९ तिर्यग्योनिजानां च २३ चतुर्दशनदीसहस्रपरिवृता गंगासिंध्वादयो नद्यः १६० इतितत्त्वार्थाधिगमे मोक्षशाखे तृतीयोऽध्यायः २४ भरतः पड्विंशतिपञ्चयोजनशतविस्तारः पद . चैकोनविंशतिभागा योजनस्य १६१ २५ तद्विगुणद्विगुणविस्तारा वर्षधरवर्पा विदेहान्ताः अथ चतुर्थोऽध्यायः २६ उत्तरा दक्षिणतुल्याः १ देवाश्चतुर्णिकायाः २७ भरतैरावतयोवृद्धि हासौ पट्समयाभ्यामुत्सर्पि .२ आदितस्त्रिपु पीतान्तलेश्याः ण्यवसर्पिणीभ्याम् १ । ३ दशाप्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः १८१

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 407