Book Title: Sarvarthasiddhi Vachanika Author(s): Jaychand Pandit Publisher: Shrutbhandar va Granthprakashan Samiti Faltan View full book textPage 7
________________ min तत्त्वार्थसूत्राणामनुक्रमः॥३॥ com wimmmmmmmmmmmmm m amimamiwwwmommmmmmmmmmmmmmmmmmar सूत्राणि पृष्ठाः ___ अथ तृतीयोऽध्यायः सूत्राणि पृष्ठाः ३७ परम्परं सूक्ष्मम् १३८ ३८ प्रदेशतोऽसङ्ख्येयगुणं प्राक्तैजसात् १३९ १ रत्नशर्करावालुकापंकधूमतमोमहातमःप्रभाभूमयो , ३९ अनन्तगुणे परे घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः४०. अप्रतिघाते : १४० २ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपंचोनैकनर ४१ अनादिसम्बन्धे च . शतसहस्राणि पंच चैव यथाक्रमम् - .. ४२ सर्वस्य । ३ नारका नित्याशुभतरलेश्यापरिणामदेहवेद- .. ४३ तदादीनि भाज्यानि युगपदेकस्मिनाचतुर्थ्य: नाविक्रियाः ४४ निरुपभोगमन्त्यम् ४ परस्परोदीरितदुःखा: ४५ गर्भसम्मूर्च्छनजमाद्यम् ५ संक्लिष्टासुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः ४६. औपपादिकं वैक्रियिकम् ६ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरो४७ लब्धिप्रत्ययं च : पमा सत्त्वानां परा स्थितिः ४८ तैजसमपि ७ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ४९ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसँयतस्यैव १४३ ८ द्विदिविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ५० नारकसम्मूछिनो नपुंसकानि १४४ ९ तन्मध्ये मेरुनाभिर्वत्तो योजनशतसहस्रविष्कम्भो ५१ न देवाः जम्बूद्वीपः । ___ १५५ ५२ शेषास्त्रिवेदाः १४४ १० भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः ५३ औपपादिकचरमोत्तमदेहाऽसंख्येयवर्षायुपोऽनपव-.. क्षेत्रणि ायुषः | ११ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधइति तत्त्वार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्यायः . '- नीलरुक्मिशिखरिणो वर्षधरपर्वताः | १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः १४२ १५६Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 407