Book Title: Sarvarthasiddhi Vachanika
Author(s): Jaychand Pandit
Publisher: Shrutbhandar va Granthprakashan Samiti Faltan

View full book text
Previous | Next

Page 5
________________ तत्त्वार्थसूत्राणामनुक्रमः ॥ १॥ सूत्राणि ., तत्त्वार्थसूत्राणामनुक्रमः प्रथमोऽध्यायः सूत्राणि पृष्ठान MM. १ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः २ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ३ तनिसर्गादधिगमाद्वा ४ जीवाजीवात्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ५ नामस्थापनाद्रव्यभावतस्तन्यासः ६ प्रमाणनयैरधिगमः ७ निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ८ सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ९ मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् १० तत्प्रमाणे - ११ आधे परोक्षम् १२ प्रत्यक्षमन्यत् १३ मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ६७ १४ तदिन्द्रियानिन्द्रियनिमित्तम् १५ अवग्रहहावायधारणाः पनाऽनक्तध्रवाणां सेतराणाम् ७१ १७ अर्थस्य १८ व्यञ्जनस्यावग्रहः १९ न चक्षुरनिन्द्रियाभ्याम् २० श्रतं मतिपूर्व यनेकद्वादशभेदम् २२ भवप्रत्ययोऽवधिदेवनारकाणाम् २२ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् २३ ऋजुविपुलमती मनःपर्ययः २४ विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः २५ विशुद्धिक्षेत्र स्वामिविपयेभ्योऽवधिमनःपर्यययोः २६ मतिश्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु २७ रूपिष्ववधेः २८ तदनन्तभागे मनःपर्ययस्य २९ सर्वद्रव्यपर्यायेषु केवलस्य । ३० एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्व्यः ३१ मतिश्रुतावधयो विपर्ययश्च ३२ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ३३ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवंभूता नयाः ९३ - इति तत्त्वार्थाधिगमे मोक्षशास्त्रे प्रथमोऽध्यायः ७० । १६ ब्रा

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 407