Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
सनत्कुमार
चरित्रं
।।१९०।।
Jain Education International
स्मर्तव्येधुना स्नाततत्केशस्यन्दबिन्दुषु । कथं दोनोऽम्बुदादम्बु रे बप्पीह समीहसे ॥ ४० ॥ अन्वयः - रे बप्पीह ! स्नात तत्केश स्वंद विदुषु स्मर्तव्येषु अधुना दीनः अंबुदात् कथं अंबु समीहसे ? ॥ ४० ॥ अर्थः- अरे ! चपैया ! स्नानबाद तेणीना केशना झरता बिंदुओ तने याद आवतां, हवे दीन थइने वरसादपासे थी तुं शीरीते जलने इच्छे छे ? ॥ ४० ॥
क नृत्ये तादृशीः केकिन् शृणोषि करतालिकाः । यत्केकिरथमातापि जाता शूलभृतार्धिता ॥ ४१ ॥
अन्वयः - (हे) के किन् ! नृत्ये तादृशीः करतालिकाः कव शृणोषि ? यत् केकि रथ माता अपि शूलभृता अर्धिता जाता. ४१ ॥ अर्थ :- हे मयूर ! नृत्य समये तेवी हस्ततालीओ तुं क्यां सांभळवानो हतो? केमके के किरथ एटले कार्तिकेयनी माता पार्वती पण महादेववडे अर्धी थइ गइ छे. ॥ ४१ ॥
भजन्वायुतुरङ्गत्वं सारङ्गत्वं हि सर्वगः । लालयिष्यति सा धन्यं त्वां कुत्रापि वयं हताः ॥ ४२ ॥
अन्वयः - ( है ) सारंग ! वायु तुरंगत्वं भजन् त्वं हि सर्वगः, धन्यं त्वां कुत्र अपि सा लालयिष्यति, वयं हताः ।। ४२ ।। अर्थ :- हे हरिण वायुना वाहनपणाने भजनाशे तुं तो सर्व ठेकाणे जड़ शकनारो छो, माटे धन्य एवा तने क्यांक पण ते शृंगारसुंदरी क्रीडा करावशे, अमो तो (हवे) गुआज छीये. ॥ ४२ ॥
[ रे कोकिल कलध्वानं किं तनोषि न गर्वितः । दूरीभृतोऽद्य यत्तस्याः सर्वगर्वहरः स्वरः ॥ ]
For Private & Personal Use Only
%%%
सान्वय
पान्तर
॥ १९०॥
www.jainelibrary.org

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228