Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
8 सान्वय
चरित्रं
भाषान्तर
।।२२४॥
सनत्कुमार | मासस्यान्तदिनं प्रातरद्य प्राप्य महाग्रहा । मयात्यर्थं निषिद्धापि मर्तुमेषा चितां व्यधात् ॥ ५२ ॥
अन्वयः-अद्य प्रातः मासस्य अंत दिनं प्राप्य मया अत्यर्थ निषिद्धा अपि महाग्रहा एषा चितां व्यधात. ॥५॥
अर्थः-आजे प्रभातमा (ते) मामनो छेल्लो दिवस आवी पहोंचवाथी में अत्यंत निवार्या छतां पण तेणीए घणोज आग्रह फरीने ॥२२४॥
(आ) चिता खडकावी. ।। ५२ ॥
गाः सत्यापयितुं देव्याः स्पृहां पूरयितुं मम । अस्याश्च रक्षितुं प्राणाञ्जातस्तात तवागमः ॥ ५३ ॥ ___ अन्वयः-देव्याः गाः सत्यापयितुं, मम स्पृहां पूरयितुं च अस्याः प्राणान् रक्षितुं (हे) तात! तब आगमः जातः ।। ५३ ॥ अर्थः--( एवाभां ) कुलदेवीनुं वचन सत्य करवामाटे, मारी इच्छा पूर्ण करवामाटे, तथा आ तारी माताना प्राण बचाववामाटे तारुं आगमन ययु. ॥ ५३ ॥
अधुना विधुना तुल्यं वदनं सदनं श्रियः । पौरचक्षुश्चकोराणां स्वं दर्शय महाशय ॥ ५४ ॥ ___ अन्वयः-( हे ) महाशय ! अधुना श्रियः सदनं, विधुना तुल्यं स्वं वदनं पौर चक्षुः चकोराणां दर्शय? ॥ ५४ ।।
अर्थः-(माटे ) हे गंभीर हृदयवाळा ! हवे लक्ष्मीना निवाससर, अने चंद्रतुल्य तारूं मुख नागरिकोना नेत्रोरूपी चकोरपकाक्षिओने वताव ? ।। ५४ ।।
CASSACROSAROKASSPOES
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228