Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 219
________________ सान्वय মাল १२२३॥ सनत्कुमारदा अन्वयः-अष्ठमस्य तपसः अंते नितांत भक्ति निर्भरा सा तया कुलदेवतया स्वयं स्वप्ने आदिश्यत ॥ ४८ ।। अर्थः-अट्टमना तपने अंने अति भक्तिवंत एवी ते तारी माताने ते कुलदेवीए पोते स्वप्नमां कधु के, ॥ ४८ ॥ चरित्रं लब्धविद्याधरैश्वर्यः शीलवर्यः प्रियायुतः । स ते सति सुतः सत्यं मासस्यान्ते मिलिष्यति ॥ ४९ ॥ ||२२३॥ __ अन्वयः-(हे) सति ! लब्ध विद्याधर ऐश्वर्यः, शील वर्थः, प्रिया युतः सः ने सुतः सत्यं मासस्य अंते मिलिष्यति. ॥४९॥ अर्थः -हे सती ! विद्याधरनी समृद्धिने प्राप्त थयेलो, शीलवन पालवाथी मनोहर, अने स्वीथी युक्त थयेलो ते तारो पुत्र खरेखर एक मासने अंते तने मळशे. ।। ४९ ।। तत्तादृशसुतासङ्गसमुत्सुकतमानिमान् । प्राणान्धारयितुं वत्से विधत्ते किं न भोजनम् ॥ ५० ॥ अन्वयः-तत् (हे) वत्से! तादृश सुत असंग समुत्सुकतमान् इमान् प्राणान् धारयितुं भोजनं किं न विधत्से? ॥ ५० ॥ अर्थः-माटे हे पुत्री ! तेवा पुत्रना विरहथी अति उत्कंठित थयेला आ पाणोने टकाची राखवा माटे तुं भोजन केम करती नथी? इयं स्वप्नमिति प्रातर्निवेदितवती मया । कथंचिदुपरोधेन प्रतिबोधेन भोजिता ॥ ५१ ॥ अन्वयः-प्रातः इति स्वप्नं निवेदितवती इयं मया कथंचित् उपरोधेन प्रतिबोधेन भोजिता. ॥ ५१ ॥ अर्थः-प्रभाते एरीतनुं स्वप्न प्रगट करती एवी आ (तारी माताने) में केटलीक मुश्केलीथी समजावीने भोजन करा. ॥५१ ॥ | HOMEGRANICHAAREERICANCER Jain Education International For Plate & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228