SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ।।१९०।। Jain Education International स्मर्तव्येधुना स्नाततत्केशस्यन्दबिन्दुषु । कथं दोनोऽम्बुदादम्बु रे बप्पीह समीहसे ॥ ४० ॥ अन्वयः - रे बप्पीह ! स्नात तत्केश स्वंद विदुषु स्मर्तव्येषु अधुना दीनः अंबुदात् कथं अंबु समीहसे ? ॥ ४० ॥ अर्थः- अरे ! चपैया ! स्नानबाद तेणीना केशना झरता बिंदुओ तने याद आवतां, हवे दीन थइने वरसादपासे थी तुं शीरीते जलने इच्छे छे ? ॥ ४० ॥ क नृत्ये तादृशीः केकिन् शृणोषि करतालिकाः । यत्केकिरथमातापि जाता शूलभृतार्धिता ॥ ४१ ॥ अन्वयः - (हे) के किन् ! नृत्ये तादृशीः करतालिकाः कव शृणोषि ? यत् केकि रथ माता अपि शूलभृता अर्धिता जाता. ४१ ॥ अर्थ :- हे मयूर ! नृत्य समये तेवी हस्ततालीओ तुं क्यां सांभळवानो हतो? केमके के किरथ एटले कार्तिकेयनी माता पार्वती पण महादेववडे अर्धी थइ गइ छे. ॥ ४१ ॥ भजन्वायुतुरङ्गत्वं सारङ्गत्वं हि सर्वगः । लालयिष्यति सा धन्यं त्वां कुत्रापि वयं हताः ॥ ४२ ॥ अन्वयः - ( है ) सारंग ! वायु तुरंगत्वं भजन् त्वं हि सर्वगः, धन्यं त्वां कुत्र अपि सा लालयिष्यति, वयं हताः ।। ४२ ।। अर्थ :- हे हरिण वायुना वाहनपणाने भजनाशे तुं तो सर्व ठेकाणे जड़ शकनारो छो, माटे धन्य एवा तने क्यांक पण ते शृंगारसुंदरी क्रीडा करावशे, अमो तो (हवे) गुआज छीये. ॥ ४२ ॥ [ रे कोकिल कलध्वानं किं तनोषि न गर्वितः । दूरीभृतोऽद्य यत्तस्याः सर्वगर्वहरः स्वरः ॥ ] For Private & Personal Use Only %%% सान्वय पान्तर ॥ १९०॥ www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy