________________
सान्वय
सनत्कुमार
चरित्रं
॥१९॥
।। १९१॥
___ अन्वयः-[रे कोकिल ! गर्वितः कलध्वानं किं न तनोपि ? यत् अद्य सर्व गर्व हरः तस्याः स्वरः दूरीभूतः. ]
अर्थ:-[ अरे कोकिल ! तुं गर्वित थइने टहुकार केम करतो नथी?, केमके आजे सर्वना गर्वने हरनारो तेणीनो स्वर दूर चाल्यो गयो छे. ॥] इत्यात विलपन्तं तं धीराणां योगिनामपि । पश्यतां धैर्यमुत्सार्य पूत्कारा निर्ययुर्मुखात् ॥ ४३ ॥
अन्वयः-इति आत विलपंत तं पश्यतां धीराणां योगिनां अपि धैर्य उत्सार्य मुखात् पूत्काराः निर्ययुः ॥ ४३ ।। अर्थः-एरीते पीडित थयेला तथा विलाप करता एवा ते सनत्कुमारने जोता धैर्यवंत योगिओ पण हिम्मत तजीने मुखथी पो. कार करवा लाग्या. ॥ ४३ ।।
अथ प्रियावियोगार्तिं स दृढां सोदुमक्षमः । प्रेवन्त्या प्रेङ्ख्यात्मानं क्षिप्त्वा खे मृत्युमैहत ॥ ४४ ॥ ___ अन्वयः-अथ दृढां पिया वियोग अति सोढुं अक्षमः सः खत्या पेंखया आत्मानं खे क्षिप्त्वा मृत्यु ऐहत. ॥ ४४ ।।
अर्थः-पछी ने स्त्रीना वियोगथी ययेली अति पीडाने सहन न करी शकबाथी ते कुमार ते झुलता हीचोळापरथी पोताने आकाशमा उछाळी आपघात करवाने इच्छवा लाग्यो. ॥ ४४॥ इहान्तरे परिज्ञाततत्प्रवृत्तिः परत्वरः । कुमारमाश्वासयितुं वनमाप क्षमापतिः ॥ ४५ ॥ अन्वयः-इह अंतरे परिज्ञात तत्प्रवृत्तिः क्षमापतिः परत्वरः कुमारं आश्वासययितुं वनं आप. ॥ ४५ ।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org