________________
सनत्कुमार
चरित्रं
।। १८९ ।।
Jain Education International
मूर्छा तमो हित्वा श्रतः शोकमयं तमः । कुमारो विललापाथ तरूनपि विलापयन् ॥ ३७ ॥ अन्वयः - अथ मूर्छामयं तमः हित्वा, शोकमयं तमः श्रितः कुमारः तरून् अपि विलापयन् विललाप ।। ३७ ।। अर्थः- पछी मूछवाळु बेभानपणुं तजीने शोकमय बेभानपणामां रहेलो ते सनत्कुमार वृक्षोने पण रडावतोथको विलाप करवा लाग्यो ।। ३७ ।।
अथागत्य पुरो लीनान्दीनान्साश्रुदृशो भृशम् । लीलाखगमृगानूचे गिरा रोदनदीर्घया ॥ ३८ ॥
अन्वयः - अथ पुरः आगत्य लीनान् दीनान् भृशं सादृशः लीला खग मृगान् रोदन दीर्घया गिरा ऊचे. ॥ ३८ ॥ अर्थः- पछी ( ते राजकुमारनी ) आगळ आवीने स्थिर थयेला, दीन मुखवाळा, तथा अनुओसहित आंखोवाळा, एवा पाळेला पक्षीओ तथा मृगोने विलापथी लांवां वचनोवडे ते कहेवा लाग्यो के, ।। ३८ ।।
रे हंस कंसजित्कान्ता कमलेऽपि कथं तव । तत्करायवियुक्तस्य वराक भविता रतिः ॥ ३९ ॥
अन्वयः ---रे चराक हंस ! तत्कर अग्र वियुक्तस्य तब कंसजित् कांता कमले अपि कथं रतिः भविता ? ।। ३९ ॥ अर्थः - अरे ! रांकडा हंस ! तेणीना हस्ताग्रनो वियोग पामेला एवा तने कृष्णनी स्त्री लक्ष्मीना ( निवासरूप ) कमलमां पण तने आनंद क्यथी आवशे ? ।। ३९ ।।
For Private & Personal Use Only
सान्वय
भाषान्तर
1126811
www.jainelibrary.org