SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय चरित्रं भाषान्तर ॥१८८॥ ॥१८॥ नीचे आववाना अर्धा निमेष जेटला समयने पण सो वर्षथी पण अधिक गणतो यको, ॥ ३२ ॥ जेवामां हींचोळाने स्थिर करे | छे, तेवामां ते हींचोळामा ते शृंगारसुंदरीज नहोती, (अने तेथी ) हा! हा! एम बोलतो थको, छाती कूटीने ते सनत्कुमार मूर्छा पाम्यो. ॥ ३३ ॥ त्रिभिर्विशेषकं ॥ किं किमेतदिति व्यग्रगिरा परिजनेन सः। प्रसूनरससेकेन मूर्छन्मूर्छः कृतस्ततः ॥ ३४ ॥ __अन्वयः-ततः एतत् किं ? किं ? इति व्यग्र गिरा परिजनेन प्रसनरस सेकेन सः मूर्छत् मूर्छः कृतः ॥ ३४॥ अर्थः-पछी आ शु थयु ? शुं थयु ? एम व्याकुल वचनोवाळा परिवारे गुलाबजळ छांटीने तेने मूरिहित कर्यो. ॥ ३४ ॥ हा प्रिये व गतासीति गद्गदां गिरमुनिरन् । आस्फाल्य भुवि मूर्धानमगच्छन्मूर्छनं पुनः ॥ ३५॥ अन्वयः- हा पिये ! क्व गता असि ? इति गद्गदां गिरं उगिरन् भुवि मूर्धान आस्फाल्य पुनः मूर्छन अगच्छत् ॥ ३५ ॥ अर्थः-अरे ! प्यारी ! तुं क्या गइ ? एम गद्गद वाणी बोलतो ते सनत्कुमार जमीनपर मस्तक पछाडी पाछो मूर्छित थइ पड्यो. समाश्वसिहि वीरेन्द्र समाश्वसिहि धीनिधे । इत्युक्तयोऽस्य सचिवाः शीतकर्म व्यधुः पुनः ॥ ३६॥ __ अन्वयः-(हे) वीरेंद्र ! समाश्वसिहि ? (हे) धीनिधे ! समाश्वसिहि ? इति उक्तयः सचिवाः अस्य पुनः शीतकर्म व्यधुः ॥३६॥ अर्थ:-हे वीरशीरोमणि ! तुं हिम्मत राख ? हे बुद्धिना भंडार ! तुं हिम्मत राख ? एम बोलता मंत्रिओ तेनापर फरीने शीतल उपचार करवा लाग्या. ॥२६॥ RRIORRUGARCAMERICA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy