________________
सान्वय
चरित्रं
भाषान्तर
॥१८७॥
सनत्कुमारद दालाहलाभत्रुटय
दोलाहेलाभरत्रुटयत्तन्मुक्तावलिविस्तृतौ । दृष्टं सनत्कुमारेण दिवा तारकितं नभः ॥ ३० ॥ ___ अन्वयः-दोला हेला भर त्र्युट्यत् तत् मुक्तावलि विस्तृतौ, सनत्कुमारेण दिवा तारकितं नमः दृष्ट. ॥ ३० ॥
अर्थः-हींचोळाना आंचकाओना समूहथी त्रुटी जता, एवा तेणीना हारना मोतीओ ( उडीने ) वीखरावाथी, ते सनत्कुमार ॥१८७॥
दिवसे पण ताराबाळु आकाश जोवा लाग्यो. ॥३०॥
तादृग्विलाससंरम्भजृम्भमाणस्मरोदयः । आलिङ्गितुं प्रियाङ्गानि रङ्गन्द्रगाढमनोरथः ॥ ३१ ॥ दिवो दोलावतारस्य निमेषामपि क्षणम् । उत्सुको गणयन्नद्दशतादप्यधिकं तदा ॥ ३२ ॥ दोलामस्थिरयद्यावत्तावन्नास्त्येव तत्र सा । वदन् हा हेति हत्वा हृत्कुमारेन्दुर्मुमूर्छ सः ॥ ३३ ॥ ___ अन्वयः-तादृक् विलास संरंभ Mभमाण सर उदयः, प्रिया अंगानि आलिंगितुं रंगत् गाढ मनोरथः, ॥ ३१ ॥ उत्सुकः तदा दिवः दोला अवतारस्य निमेष अर्ध क्षणं अपि अब्दशतात् अपि अधिकं गणयन् ॥ ३२ ॥ यावत् दोला अस्थिरयत्, तावत् तत्र
सा नास्ति एव, हा हा ! इति वदन हत् हत्वा कुमारेंदुः मुमूर्छ. ॥ ३३ ॥ विभिर्विशेषकं ।। | अर्थः-तेवीरीतनो विलास करवाथी विस्तार पामेलो छे कामनो उदय जेनो, ( अने तेथी पोतानी ते ) प्रियाने आलिंगन |४| करवाने उत्पन्न थयेल छे अत्यंत मनोरथ जेने, ॥ ३१ ।। एवो उत्सुक ययेलो ते सनत्कुमार, ते समये हीचोळाना उचेथी।
COUNCIRCTCKASANASI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org