Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 213
________________ सान्वय चरित्रं भाषान्तर 6ि ||२१७॥ सनत्कुमार है। इत्युक्त्वा तो मुदाभोगभासुरो भूपजन्मनः । तस्य खेचरचकित्वाभिषेकं तत्र चक्रतुः ॥ २९ ॥ - अन्वयः-इति उक्त्वा मुद् आभोग भासुरौ तौ तस्य भूपजन्मनः तत्र खेचर चक्रित्व अभिषेकं चक्रतुः ॥ २९ ॥ अर्थ:-एम कहीने हर्पना आवेशथी दीपता एवा ते बन्ने विद्याधरोए ते राजपुत्र सनत्कुमारनो त्या विद्याधरोना चक्रिपणानो ||२१७॥ राज्याभिषेक कर्यो. ॥ २९ ॥ सनत्कुमारसाम्राज्यप्रेक्षाप्राज्यप्रमोदभाक् । पथिका पथि कान्तस्य जाता भानुमती ततः ॥ ३०॥ ___ अन्वयः--ततः सनत्कुमार साम्राज्य प्रेक्षा माज्य प्रमोदभाक् भानुमती कांतस्य पथि पथिका जाता. ॥ ३० ॥ अर्थः-पछी सनत्कुमारनी खेचराधीशनी पदवी जोवाथी घणी खुशी थयेली भानुमती (पण) पोताना स्वामिना मार्गे चालती थइ, ( अर्थात् तापसणी थइ )३०॥ स्वल्पैरपि दिनैस्तस्य चक्रिणः खेचरेश्वराः । निग्रहानुग्रहारम्भैरवश्यं वश्यतां गताः ॥ ३१ ॥ __ अन्वयः-तस्य खेचर चक्रिणः स्वल्पैः अपि दिनैः खेचर ईश्वराः निग्रह अनुग्रह आरंभैः वश्यतां गताः ॥ ३१ ॥ अर्थः-ते खेचराधीश सनत्कुमारने थोडाज दिवसोमा विद्याधरोना (सर्व) राजाओ, दंड तथा सामनीतिना दबाणथी वश | थइ गया. ।। ३१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228