Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 216
________________ सनत्कुमार चरित्र ॥२२०|| Jain Education International अर्थ :- हे माताजी ! (म्हारा ) पिताजीने तो कुशल छेने ? एम ते पूछतो हतो (तेवामां ) पुत्रनुं आगमन जाणीने राजा ( पण ) नगरमधी त्यां सामे आव्यो ।। ३८ ।। पतन्तमेव पादाग्रे तमुत्सुकतमो नृपः । आलिलिङ्ग मुहुर्दोभ्यां मुहुर्मूर्ध्नि चुचुम्ब च ॥ ३९ ॥ अन्वयः - पादाग्रे तंतं एवं तं उत्सुकतमः नृपः मुहुः दोर्भ्यां आलिलिंग, च मुहुः मूर्ध्नि चुचुंब. ।। ३९ ।। अर्थः-पगे पडतात ते पुलने अति उत्कंठित थयेला राजाए वारंवार बन्ने हाथवडे आलिंगन दीधुं, तथा वारंवार मस्तकपर चुंबन कर्पू. ।। ३९ ।। कथं चितेति पुत्रस्य शङ्कातङ्कस्य पृच्छतः । जगाद जगतीजानिर्वत्स किं वेत्सि दूरगः ॥ ४० ॥ अन्वयः - चिता कथं ? इति शंकार्तकस्य पृच्छतः पुत्रस्य जगती जानिः जगाद, (हे) वत्स ! दूरगः किं वेत्सि ? ॥ ४० ॥ अर्थः- ( आ ) चिता शामाटे छे ? एम शंकाथी भयभीत थइने पूछता एवा ते पुत्रने राजाए कहां के. हे वत्स ! तुं दूर रहेलो शुं जाणी शके ? ॥ ४० ॥ तदा त्वयोज्झिता पुत्र चित्रशाला शुचेऽभवत् । विमुक्ता जीवितव्येन स्वजनस्य तनूरिव ॥ ४१ ॥ अन्वयः - ( हे ) पुत्र ! तदा त्वया उज्झिता चित्रशाला, जीवितव्येन मुक्ता स्वजनस्य तनूः इव शुचे अभवत् ॥ ४१ ॥ अर्थः- हे पुत्र ! ते बखते तें तजेली चित्रशाला जीवरहित थयेलां स्वजनना शरीरनीपेठे (अमोने) शोककारक थह पडी. ॥४१॥ For Private & Personal Use Only सान्वय भाषान्तर ॥ २२०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228