Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 215
________________ सान्वय CAR भावान्तर ॥२१९॥ सनत्कुमारला अन्वयः-च तन्मध्ये अनल ज्वाला मालाभिः निचितां चितां लोकयन् आकुल स्वांतः सः विमानात उत्ततार. ॥ ३५ ॥ अर्थः-वळी तेनी अंदर अग्निनी ज्वालानी श्रेणिोथी भरेली चिताने जोवाथी व्याकुल हृदयवाळो ते सनत्कुमार विमान चरित्रं मांथी (नीचे) उतो. ॥ ३५ ॥ ॥२१९॥ सोत्कर्षतुमुलैः सैष प्रेक्ष्यमाणः प्रजाकुलैः । चितोपान्तजुषो मातुः पादयोरातुरोऽपतत् ॥ ३६ ॥ अन्वयः-मोत्कर्ष तुमुलैः प्रजाकुलैः प्रेक्ष्यमाणः सः एषः आतुरः चिता उपांतजुषः मातुः पादयोः अपतत्. ।। ३६ ॥ अर्थ:-अति कोलाहल करता, एवा मजाना समूहोथी जोवातो ते आ सनत्कुमार उत्सुक थयोथको चितापासे उभेली (पोतानी) माताना चरणोमा पड्यो. ॥ ३६ ॥ इयन्तं समयं वत्स व स्थितोऽसीति वत्सला । सूनोः कण्ठे लगित्वासौ रुदत्परिजनारुदत् ॥ ३७॥ अन्वयः-(हे) वत्स! इयंत समयं क्व स्थितः असि? इति वत्सला असौ रुदत्परिजना सूनो कंठे लगित्वा अरुदत् ॥३७॥ | अर्थ:-हे वत्स! आटलो वखत (तुं) क्या रह्यो हतो? एम (कहेती) ते हेताळ माता परिवारने (पण) रडावतीथकी पुत्रने कंठे | वळगीने रडवा लागी. ॥ ३७॥ मातः श्रीतातपादेभ्यः क्षेम इत्यस्य पृच्छतः । ज्ञातपुत्रागतिस्तत्राययौ भूपः पुरः पुरात् ॥ ३८॥ अन्वयः-हे मातः! श्रीतातपादेभ्यःक्षेम? इति अस्य पृच्छतः, ज्ञात पुत्र आगतिः भूपः पुरात् तत्र पुरः आययौ. ॥ ३८॥ ॐ * * Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228