________________
सनत्कुमार
चरित्र
॥२२०||
Jain Education International
अर्थ :- हे माताजी ! (म्हारा ) पिताजीने तो कुशल छेने ? एम ते पूछतो हतो (तेवामां ) पुत्रनुं आगमन जाणीने राजा ( पण ) नगरमधी त्यां सामे आव्यो ।। ३८ ।।
पतन्तमेव पादाग्रे तमुत्सुकतमो नृपः । आलिलिङ्ग मुहुर्दोभ्यां मुहुर्मूर्ध्नि चुचुम्ब च ॥ ३९ ॥ अन्वयः - पादाग्रे तंतं एवं तं उत्सुकतमः नृपः मुहुः दोर्भ्यां आलिलिंग, च मुहुः मूर्ध्नि चुचुंब. ।। ३९ ।। अर्थः-पगे पडतात ते पुलने अति उत्कंठित थयेला राजाए वारंवार बन्ने हाथवडे आलिंगन दीधुं, तथा वारंवार मस्तकपर चुंबन कर्पू. ।। ३९ ।।
कथं चितेति पुत्रस्य शङ्कातङ्कस्य पृच्छतः । जगाद जगतीजानिर्वत्स किं वेत्सि दूरगः ॥ ४० ॥
अन्वयः - चिता कथं ? इति शंकार्तकस्य पृच्छतः पुत्रस्य जगती जानिः जगाद, (हे) वत्स ! दूरगः किं वेत्सि ? ॥ ४० ॥ अर्थः- ( आ ) चिता शामाटे छे ? एम शंकाथी भयभीत थइने पूछता एवा ते पुत्रने राजाए कहां के. हे वत्स ! तुं दूर रहेलो शुं जाणी शके ? ॥ ४० ॥
तदा
त्वयोज्झिता पुत्र चित्रशाला शुचेऽभवत् । विमुक्ता जीवितव्येन स्वजनस्य तनूरिव ॥ ४१ ॥ अन्वयः - ( हे ) पुत्र ! तदा त्वया उज्झिता चित्रशाला, जीवितव्येन मुक्ता स्वजनस्य तनूः इव शुचे अभवत् ॥ ४१ ॥ अर्थः- हे पुत्र ! ते बखते तें तजेली चित्रशाला जीवरहित थयेलां स्वजनना शरीरनीपेठे (अमोने) शोककारक थह पडी. ॥४१॥
For Private & Personal Use Only
सान्वय
भाषान्तर
॥ २२०॥
www.jainelibrary.org