________________
सनत्कुमार
चरित्रं
।।२२१।।
Jain Education International
पुरं पुरन्दरावास सदृशं सुदृशां पदम् । यमवेश्मेव भृतानामास्पदं तद्भूत्तदा ॥ ४२ ॥
अन्वयः - तदा पुरंदर आवास सदृशं सुदृशां पदं तत् पुरं यमवेश्म इव भूतानां आस्पदं अभूत् ।। ४२ ।। अर्थ:-- (वळी) ते वखते इंद्रना आवाससरखु, तथा सञ्जनोना स्थानसरखु ते नगर (पण ) यमना घरनीपेठे भूतोना रहेठाण
सरखु थइ पड. || ४२ ॥
अमन्दाकन्दसंदर्भे दूरं पौरजने तदा । शुचेव प्रतिशब्देन चक्रन्दे मन्दिरैरपि ॥ ४३ ॥
अन्वयः - तदा अमंद आक्रंद संदर्भे पौरजने दूरं, शुचा इव प्रतिशब्देन मंदिरैः अपि चक्रंदे ॥ ४३ ॥ अर्थ:- ते वखते अत्यंत विलाप करता, एवा नगरना लोको तो दूर रह्या, (परंतु ) जाणे शोकने लीये ( ते विलापोना ) प्रतिध्वनिथी मंदिरो पण विलाप करवा लाग्यां ॥ ४३ ॥
कृत्याकृत्याद्यजानन्तो वत्स त्वत्संगमं विना । हा जीवन्तोऽप्यजीवन्त इव जाता वयं तदा ॥ ४४ ॥
अन्वयः - ( है ) वत्स ! त्वत्संग विना कृत्य अकृत्य आदि अजानतः वयं तदा हा ! जीवंतः अपि अजीवंतः इव जाताः ॥४४॥ अर्थ :- हे वत्स ! तारी हाजरीविना कृत्य अकृत्य आदिकना संबंधमां (पण ) बेभान थयेला अमो ते वखते अरेरे! जीवतां छतां पण मरण पामेला जेवा थह गया. ॥ ४४ ॥
For Private & Personal Use Only
सान्वय
भाषान्तर
।।२२१ ।।
www.jainelibrary.org