________________
सनत्कुमार
चरित्रं
॥२२२॥
Jain Education International
रम्यरामारमारामधामकामकलादयः । अकृतार्थाः पदार्थास्ते तदासन्विषसोदराः ॥ ४५ ॥
अन्वयः - रम्य रामा रमा आराम धाम काम कला आदयः ते अकृतार्थाः पदार्थाः तदा विष सोदराः आसन्. ॥ ४५ ॥ अर्थः- मनोहर स्त्रीओ, लक्ष्मी, बगीचा, मेहेलो, तथा कामक्रीडा आदिक ते उपभोगविनाना ( सर्वे ) पदार्थों ते समये विष समान थइ पढ्या ।। ४५ ।।
योगाग्निकर्ताधर्तुं जीवितमक्षमा । अजनिष्ट परित्यक्तभोजना जननी तव ॥ ४६ ॥
अन्वयः - त्वद्वियोग अग्नि कीला आर्ता जीवितं धर्तुं अक्षमा तब जननी परित्यक्त भोजना अजनिष्ट. ।। ४६ ।। अर्थ : - ( वळी) तारा वियोगरूपी अग्निनी ज्वालाथी पीडित थयेली, अने तेथी जोवन धारण करवाने असमर्थ बनेली तारी माताए भोजननो ( पण ) त्याग कर्यो. ॥ ४६ ॥
कुलालंकारभृतस्य तवादर्शनदुःस्थिता । कुलाधिदेवतामेव सेवमानाग्रतः स्थिता ॥ ४७ ॥
अन्वयः - कुल अलंकारभूतस्य तव अदर्शन दुःस्थिता, कुल अधिदेवतां एव सेवमाना अग्रतः स्थिता ॥ ४७ ॥ अर्थः—–कुलना आभूषणरूप एव। तने नही जोवाथी दुःखी थएली ( ते तारी माता ) कुलदेवीनीज सेवा करती थकी तेनी पासेज बेसवा लागी ॥ ४७ ॥
तपसः साष्टमस्यान्ते नितान्तं भक्तिनिर्भरा । आदिश्यत स्वयं स्वप्ने कुलदेवतया तया ॥ ४८ ॥
For Private & Personal Use Only
*
सान्वय
भाषान्तर
।।२२२ ।।
www.jainelibrary.org