Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
S
सान्वय
सनत्कुमार चरित्रं
भाषान्तर
॥१९॥
॥१९४||
मनस्तस्य रतेर्गेहं दहतो विरहानलात् । स्फुलिङ्गा इव निष्पेतुः प्रदीपाः प्रतिमन्दिरम् ॥ ५२ ॥
अन्वयः-रते गेहं तस्य मनः दहतः विरह अनलात् स्फुलिंगाः इव प्रतिमंदिरं प्रदीपाः निष्पेतुः ॥ ५२ : अर्थ:-रतिना घर सरखां तेनां मनने बाळता एवा विरहाग्निना जाणे तणखाओ (उड्या) होय नहिं ! तेम दरेक घरमा दीपको प्रगट थया. ॥ ५२ । दूरात्तारापथे तारापतिः पतितवानथ । क्षिप्तः कुमारे मारेण यन्त्रोपल इवोज्ज्वलः ॥ ५३ ॥
अन्वयः-अथ कुमारे मारेण क्षिप्तः यंत्र उपल इव उज्ज्वलः तारापतिः दूरात् तारापथे पतितवान् ॥ ५३ ।। अर्थः-पछी ते कुमारपर कामदेवे फेंकेलो जाणे गोफणनो पत्थर होय नही : तेम उज्ज्वल चंद्र दूरदूर आकाशमा जइ पड्यो, (अर्थात् चंद्रनो उदय थयो.) ॥ ५३॥ यथा यथा रुचिश्चान्द्री सान्द्रीभूता भुवस्तले । तथा तथाभवत्तस्य म्लानमाननपङ्कजम् ॥ ५४॥
अन्वयः-चांद्री रुचिः यथा यथा भुवस्तले सांद्रीभृता, तथा तथा तस्य आननपंकज म्लानं अभवत् . ।। ५४ ।। अर्थः-चंद्रनुं तेज जेम जेम पृथ्वीपीठपर फेलावा लाग्य, तेम तेम ते सनत्कुमारनु मुखरूपी कमल झा थवा लाग्यु. ॥ ५४ ॥ सुधारश्मः सुधाधाराकारा अपि करोत्कराः।कुमारस्यादहन्देहं प्रियास्नेहगृहं मुहः॥ ५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228