SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ S सान्वय सनत्कुमार चरित्रं भाषान्तर ॥१९॥ ॥१९४|| मनस्तस्य रतेर्गेहं दहतो विरहानलात् । स्फुलिङ्गा इव निष्पेतुः प्रदीपाः प्रतिमन्दिरम् ॥ ५२ ॥ अन्वयः-रते गेहं तस्य मनः दहतः विरह अनलात् स्फुलिंगाः इव प्रतिमंदिरं प्रदीपाः निष्पेतुः ॥ ५२ : अर्थ:-रतिना घर सरखां तेनां मनने बाळता एवा विरहाग्निना जाणे तणखाओ (उड्या) होय नहिं ! तेम दरेक घरमा दीपको प्रगट थया. ॥ ५२ । दूरात्तारापथे तारापतिः पतितवानथ । क्षिप्तः कुमारे मारेण यन्त्रोपल इवोज्ज्वलः ॥ ५३ ॥ अन्वयः-अथ कुमारे मारेण क्षिप्तः यंत्र उपल इव उज्ज्वलः तारापतिः दूरात् तारापथे पतितवान् ॥ ५३ ।। अर्थः-पछी ते कुमारपर कामदेवे फेंकेलो जाणे गोफणनो पत्थर होय नही : तेम उज्ज्वल चंद्र दूरदूर आकाशमा जइ पड्यो, (अर्थात् चंद्रनो उदय थयो.) ॥ ५३॥ यथा यथा रुचिश्चान्द्री सान्द्रीभूता भुवस्तले । तथा तथाभवत्तस्य म्लानमाननपङ्कजम् ॥ ५४॥ अन्वयः-चांद्री रुचिः यथा यथा भुवस्तले सांद्रीभृता, तथा तथा तस्य आननपंकज म्लानं अभवत् . ।। ५४ ।। अर्थः-चंद्रनुं तेज जेम जेम पृथ्वीपीठपर फेलावा लाग्य, तेम तेम ते सनत्कुमारनु मुखरूपी कमल झा थवा लाग्यु. ॥ ५४ ॥ सुधारश्मः सुधाधाराकारा अपि करोत्कराः।कुमारस्यादहन्देहं प्रियास्नेहगृहं मुहः॥ ५५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy