________________
सान्वय
भाषान्तर
का ॥१९३॥
सनत्कुमार। । ततः संध्यारुणं रेजे लोहगोलनिभं नभः । कुमारविरहज्वालामालाभिरिव तापितम् ॥ ४९॥ चरित्रं
अन्वयः-ततः कुमार विरह ज्वाला मालाभिः तापितं इव, संध्या अरुण नभः लोह गोल निभ रेजे. ॥ ४२ ॥ अर्थः-पछी ते कुमारना विरहानलनी ज्वालाओनी श्रेणिोथी जाणे तपेलं होय नही ! तेम संध्याथी लाल थयेलं आकाश लोखंडना गोळा सरग्बु शोभवा लाग्यु. ॥ ४२ ॥ उभ्रान्त इव शोकाब्धिः कुमारस्य हृदस्तदा । तमःस्तोममिषाव्योमकुक्षिम्भरिरलक्ष्यत ॥ ५० ॥
अन्वयः-तदा कुमारस्य हृदः उद्भ्रांतः शोक अन्धिः इव तमः स्तोम मिषात् व्योम कुक्षिभरिः अलक्ष्यत. ॥ ५० ॥ अर्थः-ते समये ते सनत्कुमारना हृदयमांथी उछळेलो जाणे शोकनो महासागर होय नहो ! तेम अंधकारना समृहना मिषथी ते आकाशमा व्यापेलो जोवामां आव्यो. ॥ ५० ॥
कुमारस्फारनिःश्वासज्वालावलिवशादभूत् । ताराकुलच्छलादृव्योम्नः स्फुटं पिटकपेटकम् ॥ ५१ ॥ ___अन्धयः--कुमार हार निःश्वास ज्याला आवलि वशात् तारा कुल छलात् व्योम्नः स्फुट पिटक पेटकं अभूत् . ।। ५१ ॥ अर्थ:-ते कुमारना विस्तीर्ण निःश्वासोनी ज्यालाओनी श्रेणिने लीधे ताराओना समूहना विषयी आकाशमा प्रगटपणे फोल्लाओनो समूह थइ गयो ।। ५१ ॥
RECTRICKECANCHATAR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org