SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय चरित्रं भाशान्तर ॥१९५॥ अन्वयः-सुधारश्मेः सुधा धारा आकाराः करोत्कराः अपि प्रिया स्नेह गृहं कुमारस्य देई मुहुः अदहन् . ।। ५५ ॥ अर्थः-चंद्रना अमृतधारासरखां किरणोना समूहो पण प्रियतमाना स्नेहना घरसरखां ते सनत्कुमारना शरीरने वारंवार बा. ळवा लाग्या. ॥ ५५॥ अथारतिकरं दूरे परित्यज्य परिच्छदम् । भीतः शीतरुचेः कामं चित्रधाम जगाम सः॥ ५६ ॥ ___ अन्वयः--अथ अरतिकरं परिच्छदं दूरे परित्यज्य, शीतरुचेः भीतः सः काम चित्रधाम जगाम. ॥ १६ ॥ अर्थः-पछी ते अणगमता परिवारने दूर तजीने, चंद्रथी डरेलो ते सनत्कुमार पोतानी इच्छाथी चित्रशालामा गयो. ॥५६॥ स दुःखी यावदेकान्ते कान्ताचिन्तामयोऽभवत् । तावत्पुरः सुरस्त्रीव काप्यमृद् दृक्पथे सुदृक् ॥ ५७ ॥ ____ अन्वयः-दुःखी सः यावत् एकांते कांता चिंतामयः अभवत् , तावत् पुरः सुरनी इव कापि सुदृक दृक्पथे अभूत् ॥ ५७ ॥ अर्थः-(पछी) दुःखी एवो ते कुमार जेवामा एकांते ते खोनी चितामा लीन थयो, तेवामां आगळ देवांगना साखी कोइक स्त्री तेनी दृष्टिए पडी. ॥ ५७॥ साक्षात्कटाक्षविक्षेपदक्षां प्रेक्षाम्बुधिः स ताम् । आह तत्साहसाक्षिप्तमना मानपराङ्मुखीम् ॥ ५८॥ अन्वयः-प्रेक्षा अबुधिः, तत्साहस आक्षिप्तमनाः सः साक्षात् कटाक्ष विक्षेप दक्षा, मान पराङ्मुखीं तां आह ॥ ५८ ॥ अर्थः-बुद्धिनो महासागर, तथा तेणीना साहसथी विक्षेपयुक्त मनवाळो ते सनत्कुमार, प्रगटपणे कटाक्षो मारवामां चतुर, तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy