SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ।।१९६ ।। 4 Jain Education International अभिमान रहित एवी ते स्त्रीने कहेवा लाग्यो के, ॥ ५८ ॥ कासि कल्याणि केन त्वं कार्येणेहागता कुतः । इति पृष्टामुना हृष्टा स्पष्टमाचष्ट सा रसात् ॥ ५९ ॥ अन्वयः - (हे) कल्याणि ! त्वं का असि ? केन कार्येण इह कुतः आगता ? इति अमुना पृष्टा हृष्टा सा रसात् स्पष्टं आचष्ट. ॥ अर्थः —– हे कल्याणि ! तुं कोण छे ? तथा शा माटे अने क्यांथी अहीं आवी छे ? एम तेणे पूछवाथी खुशी थएली ते आनंदथी स्पष्ट कहेवा लागी के, ॥ ५९ ॥ शृणु सोभाग्यभाग्यैकसिन्धो नेत्रविधूदय । रथनूपुरचक्राख्यं वैतादयेऽस्ति गिरौ पुरम् ॥ ६० ॥ अन्वयः - (हे) सौभाग्य भाग्य एक सिंधो ! (हे) नेत्र विधु उदय ! वैताढये गिरौ रथनूपुरचक्राख्यं पुरं अस्ति. ॥ ६० ॥ अर्थ :- हे सौभाग्य अने भाग्यना एक महासागरसरखा तथा हे चक्षुओ मते चंद्रना उदय सरखा सनत्कुमार! वैताढ्य पर्वत पर रथनूपुरचक्र नामनुं नगर छे. ॥ ६० ॥ तत्रास्ति धैर्यनिःसीमो भीमो भीमोहिताहितः । विश्वविद्यानिधिर्विद्याधरचकी बलोच्धुरः ॥ ६१ ॥ अन्वयः -- तत्र धैर्य निःसीमः, भी मोहित अहितः, विश्व विद्या निधिः, बल उध्धुरः भीमः विद्याधर चक्री अस्ति ।। ६१ ।। अर्थ - ते नगरमा अनहद धैर्यवाको, भयथी शत्रुओने मृढ करनारो, सर्व विद्याओनो भंडार तथा बळथी गर्विष्ट भीमनामे वि. द्याधरपति छे. ।। ६१ ।। For Private & Personal Use Only सान्वय भाषान्तर ।।१९६ ।। www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy