________________
सान्वय
भाषान्तर
।॥१९॥
सनत्कुमार। । तत्पमहिषो भानुमतीसंज्ञा कृतीश्वर । त्वद्गुणायत्तचित्ताहमिहायाता विहायसा ॥ ६२ ॥ चरित्रं
___ अन्वयः-(हे ) कृतीश्वर? भानुमती सज्ञा अहं तत्पट्ट मटीपी, त्वद्गुण आयत्त चित्ता विहायसा इह आयाता. ॥ ६२ ॥
अर्थः-हे चतुरशिरोमणि ! भानुमती नामनी ९ तेनी पट्टराणी लु, अने तारा गुणोमां म्हारं चित्त चोटवाथी आकाशमार्गे ।।१९७॥
अहीं आवी छ. ॥ ६२!!
एकदा विशदानन्दः स विमानी समं मया। खेलन्खे तत्र वासन्तीपुर्यां धुयों नृणां ययो ॥ ६३ ॥ ___ अन्वयः-एकदा विशद आनंदः, नृणां धुर्यः स विमानी मया समं खे खेलन् तत्र वासंतीपुर्या ययौ, ।। ६३ ।। अर्थः-एक दिवसे निर्मल आनंदवाळो, तथा मनुष्योमा अग्रेसर एवो ते विद्याधर विमानमा बेसी मारी साथे आकाशमां क्रीडा करतोथको ते बासंतीनगरीमा गयो. ।। ६३ ।। अन्तरिक्षे स्थितोऽद्राक्षीदेष शङ्गारसुन्दरीम् । अलंकर्तुम्भवत्कटं सोत्कण्ठां वरमालया ॥ ६४ ॥
अन्वयः-अंतरिक्षे स्थितः एषः, वरमालया भवत्कंठं अलंकर्तुं सोत्कंठां शृंगारसुंदरी अद्राक्षीत् ॥ ६ ॥ अर्थः-आकाशमा रहेला ते भीमविद्याधरे, वरमालाथी आपना कंठने शोभाववाने आतुर थयेली शृंगारमुंदरीने दीठी. ।। ६४ ॥ चिद्रपः स भवद्रूपमायां निर्माय कौतुकात् । त्वदर्धासनमासीनस्तस्थावास्थानमोहकृत् ॥६५॥ __ अन्वयः-चिद्रूपः सः कौतुकात् भवद् रूप मायां निर्माय त्वत् अर्धासनं आसीनः आस्थान मोहकृत् तस्थौ. ।। ६५ ॥
SARॐॐॐॐ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org