Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 207
________________ सनत्कुमार चरित्रं ॥२११॥ Jain Education International अर्थः- अरे ! पापी ! तुं ( आ ) शुं करे छे ? अरे ! हमणा मरीश मरीश, एम म्होटे स्वरे बोलतो ते राजपुत्र सनत्कुमार तेज समये ( त्यां) प्रगट थयो. ॥ ८ ॥ आकस्मिकभयाद् भ्रष्टः खड्गो भीमस्य हस्ततः । परदाररिरंसूनामूना हि बलसंपदः ॥ ९ ॥ अन्वयः - आकस्मिक भयात् भीमस्य हस्ततः खड्गः भ्रष्टः, हि परदार रिरंखनां बल संपदः ऊनाः ॥ ९ ॥ अर्थ:- अचानक भय थवाथी ते भीमना हाथमांथी तलवार पडी गइ. केमके परस्त्रीलंपटोनी बलनी समृद्धि न्यून होय छे. १९ कृपाणं पाणिना वीर गृहाण विग्रहाण माम् । एवमप्रहरन्नेव क्षत्रपुत्रो रिपुं जगी ॥ १० ॥ अन्वयः - ( है ) वीर ! पाणिना कृपाणं गृहाण ? मां विग्रहाण ? एवं क्षेत्र पुत्रः अप्रहरन् एव रिपुं जगौ ॥ १० ॥ अर्थ :- हे शूरवीर हाथमां तलवार पकड ? अने मारी साथै युद्ध कर ? ए रीते क्षत्रीयपुत्र ते सनत्कुमार ( पोते ) प्रहार कर्या विनाज ते शत्रुने कहेवा लाग्यो. ॥ १० ॥ ततः प्रततलजेन रणासजेन चेतसा । अचिन्तयदयं विद्याधरनाथस्तथा स्थितः ॥ ११ ॥ अन्वयः -- ततः तथा स्थितः विद्याधर नाथः प्रतत लज्जेन रण असजेन चेतसा अचिंतयत्. ॥। ११ ॥ अर्थ :- पछी तेमज स्थिर थड़ गयेलो ते विद्याधरपति लञ्जायुक्त, तथा युद्धमाटे तैयार नही थयेला हृदयथी विचारवा लाग्यो के, For Private & Personal Use Only सान्वय भाषान्तर ॥ २११ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228