Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 206
________________ सान्वय सनत्कुमार चरित्रं HORAS भाषान्तर ||२१०॥ ॥२१०॥ ARREXKATARRC अर्थ:-आ समये तलवारथी भयंकर थथेलो ते भीमविद्याधर तेणी ने कहेतो हतो के, तुं मारुं वचन जो नही माने, तो तने | मारी नाख छ, माटे (तारा) इष्ट देवन तुं स्मरण कर? ॥५॥ अथाभाषत नाभाकतनया नयनायिका । शरणं सिंहसूनुमें स्त्रियो हि पतिदेवताः ॥ ६॥ अन्वयः-अथ नय नायिका नाभाक तनया अभाषत, मे सिंहसूनुः शरणं, हि स्त्रियः पति देवताः ॥ ६॥ अर्थः-पछी न्यायथी शिरोमणि एवी नाभाकराजानी पुत्री ते शृंगारसुंदरीए का के, ( मने तो ) सिंहराजाना पुत्र सनत्कुमारनु शरणुं छे, केमके स्त्रीओ पतिनेज देवतरीके माने छे. ॥ ६ ॥ सेंहिनाममहादेष विशेषकुपितस्ततः । निस्त्रिंशः कृष्टनिस्त्रिंशस्तद्वधायोद्धतोऽस्फुरत् ॥ ७॥ ____ अन्तयः-सैहि नाम ग्रहात् एषः विशेष कुपितः, ततः कृष्टनिविंशः उद्वतः तदधाय अस्फुरतः ।।७।। अर्थः--सनत्कुमारनुं नाम लेबाथी ते विद्याधर अति क्रोधातुर थयो, अने पछी तलवार खेंचीने निर्दय तथा उद्धत थइ तेणीने मारवा माटे तैयार थयो. . ७ ॥ आः पाप कुरुषे किं रे म्रियसे म्रियसेऽधुना । इत्युच्चैरुच्चरन् राजसूनुराविरभृत्तदा ॥ ८ ॥ अन्वयः-आः पाप : किं कुरुषे ? रे! अधुना म्रियसे म्रियसे इति उच्चैः उच्चरन् तदा राजमू नुः आविरभूत् ॥ ८ ॥ *** * Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228