Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
सनत्कुमार
सान्वय
चरित्रं
भावान्तर ।'६१३॥
॥२१३॥
अन्वयः-तत् हंत यः कर्मभिः अहं ईदृशी दशां नीतः, रिपुरूपाणि तानि एव जेतुं उग्रम आश्रये ॥ १५ ॥ अर्थः-माटे अरेरे ! जे कर्मोए मने आवी दशाए पहोंचाड्यो, एवां शत्रुरूप ते कर्मोनेज जीतवामाटे (हवे) हुँ उद्यम करूं. ॥१५॥
इति ध्यात्वा कुमारं तं क्षमयित्वा प्रियायुतम् । पुण्ये विद्याधरारण्ये व्रतं तापसमाप सः ॥ १६ ॥ ___ अन्वयः-इति ध्यात्वा प्रियायुतं तं कुमारं क्षमयित्वा सः पुण्ये विद्याधर अरण्ये तारसं व्रतं आप. ॥ १६ ।।
अर्थः-एम विचारीने शृंगारसुन्दरी सहित ते सनत्कुमारने खमावीने ते भीम विद्याधरे विद्याधरोना पवित्र अरण्यमा ( जइ) तापसत्रत अंगीकार कयु. ।। १६ ।। निशम्य भीमवृत्तान्तं क्षणादारामरक्षकात् । भ्रान्ता भानुमती यावत्तदुद्यानं समासदत् ॥ १७॥
पुरतः पुरतस्तावद्धावमानजनोत्थितः। तुमलः समभदीष्मो ग्रीष्मेऽम्भोधिरिवाधिकः ॥ १८ ॥युग्मम्॥ ___अन्वयः-क्षणात् आराम रक्षकात् भीम वृत्तांत निशम्य भ्रांता भानुमती यावत् उद्यान समासदत्. ॥ १७ ॥ तावत् पुरतः
ग्रीष्मे अंभोधिः इव पुरतः धावमान जन उत्थितः भीष्मः तुमुलः समभूत् ॥ १८ ।। युग्मं ।। दी अर्थ:-क्षणवारमा बगीचाना चोकीदार पासेथी (पोताना स्वामी) भीम विद्याधरन ते वृत्तांत सांभळीने गभराटमां पडेली भानु
मती जेवामा ते बगीचामा आवी, ॥ १७ ॥ तेवाभा आगळना भागमा, ग्रीष्मऋतुना महासागरनी पेठे, नगरमांथी नाशभाग का करता माणसोथी उत्पन्न थयेलो भयंकर कोलाहल थयो. ॥ १८ ।। युग्मं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228