SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय चरित्रं भावान्तर ।'६१३॥ ॥२१३॥ अन्वयः-तत् हंत यः कर्मभिः अहं ईदृशी दशां नीतः, रिपुरूपाणि तानि एव जेतुं उग्रम आश्रये ॥ १५ ॥ अर्थः-माटे अरेरे ! जे कर्मोए मने आवी दशाए पहोंचाड्यो, एवां शत्रुरूप ते कर्मोनेज जीतवामाटे (हवे) हुँ उद्यम करूं. ॥१५॥ इति ध्यात्वा कुमारं तं क्षमयित्वा प्रियायुतम् । पुण्ये विद्याधरारण्ये व्रतं तापसमाप सः ॥ १६ ॥ ___ अन्वयः-इति ध्यात्वा प्रियायुतं तं कुमारं क्षमयित्वा सः पुण्ये विद्याधर अरण्ये तारसं व्रतं आप. ॥ १६ ।। अर्थः-एम विचारीने शृंगारसुन्दरी सहित ते सनत्कुमारने खमावीने ते भीम विद्याधरे विद्याधरोना पवित्र अरण्यमा ( जइ) तापसत्रत अंगीकार कयु. ।। १६ ।। निशम्य भीमवृत्तान्तं क्षणादारामरक्षकात् । भ्रान्ता भानुमती यावत्तदुद्यानं समासदत् ॥ १७॥ पुरतः पुरतस्तावद्धावमानजनोत्थितः। तुमलः समभदीष्मो ग्रीष्मेऽम्भोधिरिवाधिकः ॥ १८ ॥युग्मम्॥ ___अन्वयः-क्षणात् आराम रक्षकात् भीम वृत्तांत निशम्य भ्रांता भानुमती यावत् उद्यान समासदत्. ॥ १७ ॥ तावत् पुरतः ग्रीष्मे अंभोधिः इव पुरतः धावमान जन उत्थितः भीष्मः तुमुलः समभूत् ॥ १८ ।। युग्मं ।। दी अर्थ:-क्षणवारमा बगीचाना चोकीदार पासेथी (पोताना स्वामी) भीम विद्याधरन ते वृत्तांत सांभळीने गभराटमां पडेली भानु मती जेवामा ते बगीचामा आवी, ॥ १७ ॥ तेवाभा आगळना भागमा, ग्रीष्मऋतुना महासागरनी पेठे, नगरमांथी नाशभाग का करता माणसोथी उत्पन्न थयेलो भयंकर कोलाहल थयो. ॥ १८ ।। युग्मं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy