________________
सान्वय
चरित्रं
भाषान्तर
॥२४॥
॥२१४॥
सनत्कुमार है। इतः सनत्कुमारोऽपि प्रियालापशतैः प्रियाम् । शुद्धशीलां समाश्वास्य स्वपुराभिमुखोऽभवत् ॥ १९॥ ।
___अन्वयः-इतः सनत्कुमारः अपि प्रिय आलाप शतैः शुद्ध शीला मियां समाश्वास्य स्वपुर अभिमुखः अभवत् ॥ १९॥
अर्थः-एवामा ते सनत्कुमार पण सेंकडोगमे मिष्ट बचनोथी निर्मल शीलवाळी ( पोतानी) प्रियाने शांत करीने पोताना न. 10 गर तरफ जवाने तैयार थयो. ॥ १९ ॥
तं तथा प्रस्थितं प्रेक्ष्य भीता भीमप्रियाऽवदत् । विपक्षेभ्यः कृपादक्ष रक्ष रक्ष पुरीमिति ॥२०॥ ___अन्वयः-तं तथा प्रस्थित प्रेक्ष्य भीता भीमप्रिया इति अवदत्, (हे ) कृपादक्ष ! विपक्षेभ्यः पुरी रक्ष? ॥२०॥
अर्थ:-तेने आवीरीते प्रयाण करतो जोइने भयभीत थयेली ते भोम विद्याधरनी स्त्री एम कहेवा लागी के, हे दयाल सनत्कुमार तमो शाओथी मारी नगरीनु रक्षण कशे? रक्षम करो ॥ .00 इमं मद्भर्तृवृत्तान्तं जानन्तः खेचरेश्वराः । भीमारयो रयोसुङ्गाः पुरभङ्गार्थमागमन् ॥ २१ ॥
अन्वयः-इम मद्भर्तृ वृत्तांत जानतः भीम अस्यः खेचर ईश्वराः रय उत्तुंगाः पुर भंगार्थ आगमन्. ।। २१ ॥ अर्थः-मारा स्वामीनो आ वृत्तांत जाणीने, तेना दुश्मन खेचरा शो एकदम उतावळा आ नगरनो नाश करवामाटे आवी है पहोंच्या छे. ॥ २१ ॥
इत्युक्तः स तया सद्यो दयाहृशे दयाशयः । पुरीरक्षामुरीकृत्य ववले प्रबलायुधः ॥ २२ ॥
RAGACSCGirikCCTOR
ॐॐॐॐॐॐॐॐ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org