________________
सनत्कुमार
चरित्रं
।।२१५।।
45156
Jain Education International
अन्वयः - तय। इति उक्तः दया हृद्यः, दया आशयः, प्रबल आयुधः सः पुरा रक्षा उरीकृत्य ववले. ।। २२ ।। अर्थ: : - तेणीए एम कहेबाथी दयाळु अने दयाना आश्यवाळो तथा बलवान शस्त्रोवाळो एवो ते सनत्कुमार ते नगरनुं रक्षण करवानुं माथे लेइ (त्यांथी) पाछो वळ्यो ।। २२ ।।
म्रियध्वं मा म्रियध्वं मा रे रे पत्तनभञ्जकाः । तमित्युग्रगिरं चन्द्ररत्न चूडा प्रणेमतुः ॥ २३ ॥
अन्वयः - रे रे ! पत्तन भंजकाः ! मा म्रियध्वं ? मा म्रियध्वं ? इति उग्रगिरं तं चंद्ररत्नचूडौ प्रमतुः ॥ २३ ॥ अर्थः- अरे ! नगरनो नाश करनाराओ ! तमो मरो नही ? मरो नही ? एरीते भयंकर वाणी उच्चारता एवा ते सनत्कुमारने चंद्रचूड तथा रत्नचूड नाममा बन्ने विद्याधरो (आवीने) नम्या | २३ ||
एतयोः पृच्छतोः प्रीत्या शेखरीकृतहस्तयोः । स्ववृत्तान्तं निवृत्तान्तस्तापः क्ष्मापजनिर्जगौ ॥ २४ ॥ अन्वयः - शेखरीकृत हस्तयोः पृच्छतोः पतयोः निवृत्त अंत: तापः क्ष्माप जनिः स्ववृत्तांतं जगौ ॥ २४ ॥ अर्थः- (पछी) मुकुटरूप करेल छे एटले मस्तकपर जोडेल छे बन्ने हाथ जेओए, अने पूछता एवा ते बने विद्याधरोने, गयेल ले हृदयनो संताप जेनो, एवा ते राजपुत्र सनत्कुमारे पोतानुं वृत्तांत कही संभाव्यं ॥ २५ ॥ कुमारमथ तो हर्षपथसूर्यत्विषा गिरा । तमूचतुश्चतुर्वर्गसंवर्गणगुणोदयम् ॥ २५ ॥
For Private & Personal Use Only
*
भाषान्तर
॥२१५।।
www.jainelibrary.org