SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार सान्वय 4 चरित्रं भाषान्तर ||२१६॥ अन्वयः-अथ तौ हर्ष पथ तूर्य विषा गिरा चतुर्वर्ग संवर्गण गुण उदयं तं कुमारं ऊचतुः ॥ २५ ॥ अर्थः-पछी ते बन्ने विद्याधरो हर्षना मार्गमा ताजित्र सरखी वाणी वडे (धर्मआदिक) चारे वर्गोना पृथक्करणसंबंधि गुणना उदयवाळा एवा ते सनत्कुमारने कहेवा लाग्या के, ॥ २५ ॥ अन्वहं नन्वहंकारभृता खेचरचक्रिणा । वैरिणा कारणाभावादावामेतेन ताडितौ ॥ २६ ॥ ___ अन्वयः---ननु अहंकारभृता एतेन वैरिणा खेचरभृता कारण अभावात् आवां अन्वहं ताडितो. ॥ २६॥ अर्थः-अरे! अभिमानी एवा आ ( अमारा) शत्रु भीमविद्याधरे कारण विनाज अमोने हमेशा मार्या छे. ॥ २६ ॥ तदीदृशदशस्यास्य द्रङ्गभङ्गार्थमागतो। ऋणस्येव न वैरस्य यतो जायेत जीर्णता ॥२७॥ ___ अन्वयः-तत् ईदृशदशस्य अस्य द्रंग भंगार्थ आगतो, यतः ऋणस्य इव बैरस्य जीर्णता न जायेत. ॥ २७ ॥ अर्थः-माटे आ दशाए पहोंचेला एवा ते भीम विद्याधरना नगरनो नाश करवामाटे अमो आव्या छीये, केमके करजनी पेठे वेरनी जीर्णता थती नथी. ॥ २७ ॥ त्वं चेत्पुनः पुरस्थास्य त्रायकः क्षत्रनायकः। तत्त्राता भव दासेरभावयोराक्योरपि ॥ २८ ॥ ___ अन्वयः-पुनः चेत् क्षत्र नायकः वं अस्य पुरस्य त्रायकः, तत् दासेर भावयोः आवयोः अपि त्राता भव ।। २८ ।। अर्थः-परंतु जो क्षत्रीयशिरोमणि एवा तमो आ नगरना रक्षक यया छो, तो उंट सरखा जे अमो, तेना पण तमो रक्षक थाओ? PRAKASHAKAASARAKASH For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy