SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ॥ २१२ ॥ % Jain Education International खुरलीमध्यमध्यास्य सकलोऽस्त्रकलोत्करः । आजन्म यो मयाभ्यस्तः प्रस्तावे त्रस्त एव सः ॥ १२ ॥ अन्दयः – खुरली मध्यं अध्यास्य आजन्म यः अस्त्र कला उत्करः मया अभ्यस्तः, सः सकलः प्रस्तावे एव त्रस्तः ॥ १२ ॥ अर्थः- कसरतशाळाम रहीने छेक जन्मथी मांडीने जे शस्त्रकलाना समूहनो में अभ्यास कर्यो हतो, ते सघळो आ खरे समयेज नष्ट थयो ।। १२ ।। अकृत्यं तावदेकं मे परस्त्री यदियं हृता । द्वितीयं तु त्रपाकारि भ्रष्टं युधि यदायुधम् ॥ १३ ॥ अन्वयः - यत् इयं परस्त्री हृता, मे तावत् एकं अकृत्यं युधि यत् आयुधं भ्रष्टं द्वितीयं तु पाकारि ॥ १३ ॥ अर्थः- जे आ परस्त्रीनुं में हरण कर्यु, ते मारुं एक अकार्य थयुं, तथा आ युद्धसमये जे मारुं शस्त्र (हाथमांथी) सरी पडयुं, ते आ बीजुं लज्जास्पद थयुं. ।। १३ ।। तदहं निरहंकारः कथमाननमात्मनः । दर्शयिष्यामि वश्यासु निजं स्वान्तःपुरीष्वपि ॥ १४ ॥ अन्वयः -- तत् निरहंकारः अहं वश्यासु स्व अंतःपुरीषु अपि आत्मनः आननं कथं दर्शयिष्यामि ? ।। १४ ।। अर्थः-तेथी (हवे) अभिमान रहित थयेलो एवो हुं, मारी वशवर्ती (बीजी) राणीओने पण मारुं मुख शीरीते बतावी शकीश ? तदीदृशीं दशां नीतो यैरहं हन्त कर्मभिः । तान्येव रिपुरूपाणि जेतुमुद्यममाश्रये ॥ १५ ॥ For Private & Personal Use Only ত सान्वय भाषान्तर ।।२१२ ॥ www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy