________________
सनत्कुमार
चरित्रं
॥२११॥
Jain Education International
अर्थः- अरे ! पापी ! तुं ( आ ) शुं करे छे ? अरे ! हमणा मरीश मरीश, एम म्होटे स्वरे बोलतो ते राजपुत्र सनत्कुमार तेज समये ( त्यां) प्रगट थयो. ॥ ८ ॥
आकस्मिकभयाद् भ्रष्टः खड्गो भीमस्य हस्ततः । परदाररिरंसूनामूना हि बलसंपदः ॥ ९ ॥
अन्वयः - आकस्मिक भयात् भीमस्य हस्ततः खड्गः भ्रष्टः, हि परदार रिरंखनां बल संपदः ऊनाः ॥ ९ ॥ अर्थ:- अचानक भय थवाथी ते भीमना हाथमांथी तलवार पडी गइ. केमके परस्त्रीलंपटोनी बलनी समृद्धि न्यून होय छे. १९ कृपाणं पाणिना वीर गृहाण विग्रहाण माम् । एवमप्रहरन्नेव क्षत्रपुत्रो रिपुं जगी ॥ १० ॥
अन्वयः - ( है ) वीर ! पाणिना कृपाणं गृहाण ? मां विग्रहाण ? एवं क्षेत्र पुत्रः अप्रहरन् एव रिपुं जगौ ॥ १० ॥
अर्थ :- हे शूरवीर हाथमां तलवार पकड ? अने मारी साथै युद्ध कर ? ए रीते क्षत्रीयपुत्र ते सनत्कुमार ( पोते ) प्रहार कर्या विनाज ते शत्रुने कहेवा लाग्यो. ॥ १० ॥
ततः प्रततलजेन रणासजेन चेतसा । अचिन्तयदयं विद्याधरनाथस्तथा स्थितः ॥ ११ ॥
अन्वयः -- ततः तथा स्थितः विद्याधर नाथः प्रतत लज्जेन रण असजेन चेतसा अचिंतयत्. ॥। ११ ॥
अर्थ :- पछी तेमज स्थिर थड़ गयेलो ते विद्याधरपति लञ्जायुक्त, तथा युद्धमाटे तैयार नही थयेला हृदयथी विचारवा लाग्यो के,
For Private & Personal Use Only
सान्वय
भाषान्तर
॥ २११ ॥
www.jainelibrary.org