Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
सनत्कुमार
चरित्रं
1120411
Jain Education International
अन्वयः - इति चित्ते निश्चित्य, समश्रय उक्तिभिः अभ्यर्ध्य सा अनवद्याय कुमाराय यथाविधि विद्यां ददौ ।। ८९ ।। अर्थः- एम मनमां निश्चय करीने, तथा प्रेमाळ वचनोथी प्रार्थना करीने ते विद्याधरीए ते निर्दोष कुमारने विधिपूर्वक विद्या आपी. सा तस्माद्धर्ममासाद्य सद्यो विद्यास्ततश्च सः । अहम्पूर्विकयान्योन्यं गुरुत्वान्नेमतुर्मुदा ॥ ९० ॥
अन्वयः-सा तस्मात् धर्मं, च सः ततः सद्यः विद्याः आसाय, अहंपूर्विकया अन्योन्यं गुरुत्वात् मुदा नेमतुः ॥ ९० ॥ अर्थ :- ते विद्याधरी ते कुमारपासेथी धर्मने, तथा ते कुमारे तेणीनी पासेथी तुरत विद्या मेळवीने, हुं पेहेला हुं पहेली एम परस्पर गुरुबुद्धिथी हर्षवडे नमवा लाग्या ।। ९० ॥
अथापृच्छय कुमारं सा रंहसा स्वपुरीमगात् । दधौ च तद्वचः स्मृत्वा वपुः सपुलकं मुहुः ॥ ९१ ॥ अन्वयः - अथ कुमारं आपृच्छय सा रंहसा स्वपुरीं अगात् च तद्वचः स्मृत्वा मुहुः सपुलकं वपुः दधौ ॥ ९१ ॥ अर्थ :- पछी कुमारनी रजा लेइने ने विद्याधरी झडपथी पोतानी नगरीमा गइ अने ते कुमारतुं वचन याद करीने वारंवार रोमांचित शरीरने धारण करवा लागी ।। ९९ ।।
सिद्धां विद्येश्वरीं प्राज्ञः प्रज्ञप्तिं स्मरणागताम् । स पप्रच्छ प्रियालापैः प्रियावृत्तान्तमुन्मनाः ॥ ९२ ॥ अन्वयः - सः प्राज्ञः उन्मनाः स्मरण आगतां सिद्धां मज्ञप्तिं विद्या ईश्वरीं प्रिय आलापैः प्रिया वृत्तांतं पप्रच्छ । ९२ ।। अर्थ:- ( पछी) ते चतुर तथा उचक मानवाळा सनत्कुमारे याद करतांज हाजर थयेली अने सिद्ध थयेली प्रज्ञप्तिनामनी विद्या
For Private & Personal Use Only
*% *%%%%%%
सान्वय
भाषान्तरे
॥२०५॥
www.jainelibrary.org

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228