Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
सनत्कुमार
चरित्रं
।।२०६ ।।
Jain Education International
धिष्ठायकाने मधुर शब्दोवडे पोतानी स्त्रीनो वृत्तांत पूछयो, ॥ ९२ ॥
कुमार कर्णपीयूषसारणीसारया गिरा । अवोचदुचितं वाच्यमथ विद्याधिदेवता ॥ ९३ ॥
अन्वयः - अथ विद्या अधिदेवता कुमार कर्ण पीयूष सारणी सारया गिरा उचितं वाच्यं अवोचत् ।। ९३ ।। अर्थः-पछी विद्यानी अधिष्ठात्री पवी ते प्रज्ञप्तिविद्यादेवीए ते कुमारना कर्णोमां अमृतनी नीकसरखी वाणीवडे योग्य वचन कहां के, नीत्वा निजपुरारामे भीमेन भवतः प्रिया । इत्यूचे खेचरेन्द्रेण पटुभिश्चटुभाषितैः ॥ ९४ ॥
अन्वयः - भीमेन खेचर इंद्रेण भवतः प्रिया निजपुर आरामे नीत्वा पटुभिः चाटु भाषितैः इति ऊचे. ॥ ९४ ॥ अर्थ :- ते भीम खेचराधीशे तमारी स्त्रीने पोताना नगरपासेना वगीचामां लेइ जइने मनोहर तथा मीठां वचनोवडे एम कछु के. मुग्धे मुधा सुधारश्मिसमानं कथमाननम् । कलङ्कयित्वा कुरुषे हग्जलैः सज्जकज्जलैः ॥ ९५ ॥
अन्वयः – (हे) मुग्धे! सञ्ज कज्जलैः दृग्जलैः मुधा कलंकयित्वा आननं सुधा रश्मि समानं कथं कुरुषे ? ।। ९५ ।। अर्थ :- हे मुग्ध ! काजळयुक्त अश्रुजलवडे फोकट डाघावाळु करीने तुं तारुं मुख चंद्र सरखं शामाटे ( कलंकित ) करे छे ? ।।
दासेऽप्यविश्वासान्निःश्वासानलकेलिभिः । किं बाले ज्वालयस्यङ्गं शिरीषसुमकोमलम् ॥ ९६ ॥ अन्वयः - हे वाले ! दासे अपि मयि अविश्वासात् निःश्वास अनल केलिभिः शिरीष सुम कोमल अंगं किं ज्वालयसि ? ।। ९६ ।।
For Private & Personal Use Only
सान्वय
भाषान्तर
||२०६ ॥
www.jainelibrary.org

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228