Book Title: Sanatkumar Charitra
Author(s): Vardhmansuri, Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
सनत्कुमार
चरित्रं
॥२०३॥
Jain Education International
सद्धर्ममूलं या शीलं सेवते देवतेव सा । महनोया महेच्छानामप्यत्रापि भवे भवेत् ॥ ८२ ॥
अन्वयः - या सद्धर्म मूलं शीलं सेवते सा देवता इव महेच्छान अपि, अत्र अपि महनीया भवेत् ।। ८२ ।। अर्थ:- जे स्त्री उत्तम धर्मना मूलरूप शीलने पाळे छे, ते देवीनी पेठे महान् पुरुषोने पण आ लोकमांज पूजनीक थाय छे. ॥ सोख्यं भर्तृभयान्नात्र नामुत्र वृजिनवजात् । तत्त्वं वद हृदस्तत्त्वं किं वरं परपुरुषे ॥ ८३ ॥
अन्वयः --- अत्र भर्तृ भयात् सौख्यं न, अमुत्र वृजिन व्रजात् न, तत् त्वं हृदः तत्त्वं वद ? परपृरुषे किं वरं ? ।। ८३ ।। अर्थ : - (व्यभिचारथी) आ लोकमां भर्तारना भयथी सुख मनुं नथी, अने परलोकमां पापोना समूहथी मळतुं नथी. तो तुं मनथी तत्र विचारीने कहे के, परपुरुषने सेवाथी शो लाभ छे ?
एवं वचः सुधासारैः कुमारेन्दोरुदित्वरैः । तस्या मनसि विध्यातो वह्निरविकारजः ॥ ८४ ॥
अन्वयः --एवं कुमार इन्दोः उदित्वरैः वचः सुधा आसारैः तस्याः मनसि काम विकारजः वह्निः विध्यातः ॥ ८४ ॥ अर्थ :- एरीने ते सनत्कुमाररूपी चंद्रमांथी प्रगटेला वचनोरूपी अमृतनां छटकावथी तेणीना हृदयमां कामविकारथी उत्पन्न थ येलो अग्नि बुझाइ गयो. ॥ ८४ ॥
चिन्तयामास साप्येवमहो मे भाग्यसंचयः । पापारम्भोऽप्ययं पुण्यत्रजाय यदजायत ॥ ८५ ॥
अन्वयः - सा अपि एवं चिंतयामास, अहो ! मे भाग्य संचयः ! यद् अयं पाप आरंभः अपि पुण्य व्रजाय अजायत ।। ८५ ।।
For Private & Personal Use Only
सान्वय
भाषान्तर
२०३०
www.jainelibrary.org

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228