SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सनत्कुमार चरित्रं ॥२०३॥ Jain Education International सद्धर्ममूलं या शीलं सेवते देवतेव सा । महनोया महेच्छानामप्यत्रापि भवे भवेत् ॥ ८२ ॥ अन्वयः - या सद्धर्म मूलं शीलं सेवते सा देवता इव महेच्छान अपि, अत्र अपि महनीया भवेत् ।। ८२ ।। अर्थ:- जे स्त्री उत्तम धर्मना मूलरूप शीलने पाळे छे, ते देवीनी पेठे महान् पुरुषोने पण आ लोकमांज पूजनीक थाय छे. ॥ सोख्यं भर्तृभयान्नात्र नामुत्र वृजिनवजात् । तत्त्वं वद हृदस्तत्त्वं किं वरं परपुरुषे ॥ ८३ ॥ अन्वयः --- अत्र भर्तृ भयात् सौख्यं न, अमुत्र वृजिन व्रजात् न, तत् त्वं हृदः तत्त्वं वद ? परपृरुषे किं वरं ? ।। ८३ ।। अर्थ : - (व्यभिचारथी) आ लोकमां भर्तारना भयथी सुख मनुं नथी, अने परलोकमां पापोना समूहथी मळतुं नथी. तो तुं मनथी तत्र विचारीने कहे के, परपुरुषने सेवाथी शो लाभ छे ? एवं वचः सुधासारैः कुमारेन्दोरुदित्वरैः । तस्या मनसि विध्यातो वह्निरविकारजः ॥ ८४ ॥ अन्वयः --एवं कुमार इन्दोः उदित्वरैः वचः सुधा आसारैः तस्याः मनसि काम विकारजः वह्निः विध्यातः ॥ ८४ ॥ अर्थ :- एरीने ते सनत्कुमाररूपी चंद्रमांथी प्रगटेला वचनोरूपी अमृतनां छटकावथी तेणीना हृदयमां कामविकारथी उत्पन्न थ येलो अग्नि बुझाइ गयो. ॥ ८४ ॥ चिन्तयामास साप्येवमहो मे भाग्यसंचयः । पापारम्भोऽप्ययं पुण्यत्रजाय यदजायत ॥ ८५ ॥ अन्वयः - सा अपि एवं चिंतयामास, अहो ! मे भाग्य संचयः ! यद् अयं पाप आरंभः अपि पुण्य व्रजाय अजायत ।। ८५ ।। For Private & Personal Use Only सान्वय भाषान्तर २०३० www.jainelibrary.org
SR No.600021
Book TitleSanatkumar Charitra
Original Sutra AuthorVardhmansuri
AuthorHiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages228
LanguageSanskrit, Gujarati
ClassificationManuscript & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy