________________
सान्वय
सनत्कुमार चरित्रं
भाषान्तर
।।२०२।।
॥२०॥
॥
अर्थः-परस्त्रीना साथळना आलिंगनवडे जेओ मुखने इच्छे छे, तेश्रो धगधगता खेरना अंगाराओवडे (शरीरपर ) शृंगार क-1 खाने इच्छे हे. ।। ७८ ॥ यदि सत्येन चित्तेऽहं तव प्रिय इति स्थितः । तत्किमर्थयसे दुःखसंमुखाय सुखाय माम् ॥ ७९ ॥
अन्वयः-यदि सत्येन तव चिते अहं प्रियः इति स्थितः, तत् दुःखसंमुखाय सुखाय मां कि अर्थयसे? ॥ ७९ ॥ अर्थ:-जो खरेखर तारा हृदयमा हुँ पिय थइ पड्यो होउं, तो दुःख छे सन्मुख जेमा एवा सुख माटे तुं मने केम प्रार्थना करेछे? अहो परनरासक्तिर्व्यक्तं युक्ता तवापि न । कुलीनापि विलीनासि किमस्मिन्कश्मले मले ॥ ८॥
अन्वयः-अहो ! तव अपि व्यक्त पर नर आसक्तिः युक्ता न, कुलीना अपि अस्मिन् कश्मले मले कि विलीना असि ? ८०. अर्थः-अहो ! तने पण प्रगटरीते पर पुरुषमा आसक्ति राखवी योग्य नथी, तुं कुलीन थइने पण आवी गंदी मलीनतामा केम रक्त थइ छे ? ॥ ८०
तदिदं धर्महृत्कर्म विद्याधरि परित्यज । भज शीलं यतः कीर्तिरत्रामुत्र च निवृतिः ॥ ८१ ॥ ____अन्वयः-तत् (हे) विद्याधर ! इदं धर्महृत कर्म परित्यज ? शीरं भज ? यतः अत्र कीर्तिः, च अमुत्र निर्वृतिः ।। ८१ ।।
अर्थः-माटे हे विद्याधरि ! आ धर्मने हरनारुं कार्य तजी दे? अने शीलने धारण कर? के जेथी आ लोकमां कीर्ति अने परलो. | कमां मुक्ति ( मळशे.) ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org